SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ C श्रीओघ नियुक्तिः ११२ चक्कयरंमि भमाडो भुक्खा मारो य पंडुरंगंमि। तच्चन्निरुहिरपडणं बोडियमसिए धुवं मरणं॥१०७॥(भा०)|| क्षेत्रमाप्त विधिः नि. जंबूअचास मउरे भारद्दाए तहेव नउले अ। दसणमेव पसत्थं पयाहिणे सवसंपत्ती ॥१०८॥ (भा०) ||२३६ प्रवेद्रोणीया नंदीतूरं पुण्णस्स दंसणं संख पडह सहो य । भिंगारछत्त चामर धयप्पडागा पसत्थाई ॥१०९॥ (भा०) शना वृत्तिः समणं संजयं दंतं सुमणं मोयगा दहिं । मीणं घंटे पडागं च सिद्धमत्थं विआगरे ॥११०॥ (भा०) | प्रवेशः एता निगदसिद्धाः॥ धमकथा: ॥१३॥ तम्हा पडिलेहिअ दीवियंमि पुवगय असइ सारविए । फडयफड्डुपवेसो कहणान य उट्ट इयरेसिं॥१११॥(भा०) भा.१०४ __यस्मात्पूर्वमप्रत्युपेक्षितायां वसतौ उड्डाहो भवति तस्मात्प्रत्युपेक्ष्य प्रवेष्टव्यम् । 'दीवियंमि'त्ति दीपिते-कथिते शय्या तराय, यदुताचार्या आगताः, 'पुषगय'त्ति पूर्वगतक्षेत्रप्रत्युपेक्षकैः प्रमार्जितः ततः साध्वेव, 'असतित्ति पूर्वगतक्षेत्रप्रत्युपेशक्षकाभावे, ततः क्षेत्रप्रत्युपेक्षकैः प्रविश्य 'सारविते' प्रमार्जितायां वसतौ, कथं प्रवेष्टव्यमित्यत आह-फडकफडकैः प्रवेशः कर्त्तव्यः । 'कहण'त्ति यो.धर्मकथालब्धिसंपन्नः स पूर्वमेव गत्वा शय्यातराय वसतेर्बहिर्धर्मकथां करोति । 'न य उहात्ति न चासौ धर्मकथां कुर्वन् 'उत्तिष्ठति' अभ्युत्थानं करोति 'इयरेसिं'ति ज्येष्ठार्याणाम् , आह-किमाचार्यागमने धर्मकथी अभ्युत्थानं करोति उत नेति !, आचार्य आह-अवश्यमेवाभ्युत्थानमाचार्याय करोति, यतोऽकरणे एते दोषाःआयरियअणुट्ठाणे ओहावण बाहिरायऽदक्खिण्णासाहणयवंदणिजा अणालवंतेऽवि आलावो ॥११२॥(भा) Jel॥९॥ आचार्यागमने सत्यनुत्थाने 'ओहावण'त्ति मलना भवति, 'बाहिर'त्ति लोकाचारस्य बाह्या एत इति, पश्चानामप्यङ्गली AMERA SAMRESCRECRA
SR No.600353
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami
AuthorPurvacharya, Dronacharya,
PublisherAgamoday Samiti
Publication Year1919
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy