________________
C
श्रीओघ
नियुक्तिः
११२
चक्कयरंमि भमाडो भुक्खा मारो य पंडुरंगंमि। तच्चन्निरुहिरपडणं बोडियमसिए धुवं मरणं॥१०७॥(भा०)||
क्षेत्रमाप्त
विधिः नि. जंबूअचास मउरे भारद्दाए तहेव नउले अ। दसणमेव पसत्थं पयाहिणे सवसंपत्ती ॥१०८॥ (भा०)
||२३६ प्रवेद्रोणीया नंदीतूरं पुण्णस्स दंसणं संख पडह सहो य । भिंगारछत्त चामर धयप्पडागा पसत्थाई ॥१०९॥ (भा०) शना वृत्तिः समणं संजयं दंतं सुमणं मोयगा दहिं । मीणं घंटे पडागं च सिद्धमत्थं विआगरे ॥११०॥ (भा०) | प्रवेशः एता निगदसिद्धाः॥
धमकथा: ॥१३॥
तम्हा पडिलेहिअ दीवियंमि पुवगय असइ सारविए । फडयफड्डुपवेसो कहणान य उट्ट इयरेसिं॥१११॥(भा०) भा.१०४ __यस्मात्पूर्वमप्रत्युपेक्षितायां वसतौ उड्डाहो भवति तस्मात्प्रत्युपेक्ष्य प्रवेष्टव्यम् । 'दीवियंमि'त्ति दीपिते-कथिते शय्या
तराय, यदुताचार्या आगताः, 'पुषगय'त्ति पूर्वगतक्षेत्रप्रत्युपेक्षकैः प्रमार्जितः ततः साध्वेव, 'असतित्ति पूर्वगतक्षेत्रप्रत्युपेशक्षकाभावे, ततः क्षेत्रप्रत्युपेक्षकैः प्रविश्य 'सारविते' प्रमार्जितायां वसतौ, कथं प्रवेष्टव्यमित्यत आह-फडकफडकैः प्रवेशः
कर्त्तव्यः । 'कहण'त्ति यो.धर्मकथालब्धिसंपन्नः स पूर्वमेव गत्वा शय्यातराय वसतेर्बहिर्धर्मकथां करोति । 'न य उहात्ति न चासौ धर्मकथां कुर्वन् 'उत्तिष्ठति' अभ्युत्थानं करोति 'इयरेसिं'ति ज्येष्ठार्याणाम् , आह-किमाचार्यागमने धर्मकथी अभ्युत्थानं करोति उत नेति !, आचार्य आह-अवश्यमेवाभ्युत्थानमाचार्याय करोति, यतोऽकरणे एते दोषाःआयरियअणुट्ठाणे ओहावण बाहिरायऽदक्खिण्णासाहणयवंदणिजा अणालवंतेऽवि आलावो ॥११२॥(भा)
Jel॥९॥ आचार्यागमने सत्यनुत्थाने 'ओहावण'त्ति मलना भवति, 'बाहिर'त्ति लोकाचारस्य बाह्या एत इति, पश्चानामप्यङ्गली
AMERA
SAMRESCRECRA