________________
वसतौ शयनविधिः नि.२३१२३५
वृत्ति
श्रीओषनियुक्तिः
18 विस्तीर्णवसते मिर्माल्यते-व्याप्यते पुष्पप्रकरसदृशैः स्वपद्भिः, 'बिलधम्मो चारभडे'त्ति अवलगकादय आगत्य इदं द्रोणीया
भणन्ति-यदुत बिलधर्मो यस्मिन् बिले यावतामवस्थानं भवन्ति तावन्त एवं प्रविशन्ति, ततः साधवः किं कुर्वन्ति ?, 'साहरणे'त्ति संहृत्य उपकरणजातं विरलत्वं च 'एगंत'त्ति एकान्ते तिष्ठति । 'कडपोती ति यदि कटोऽस्ति ततस्तमन्त
|राले ददति, अथ स नास्ति ततः 'पोत्तिं' चिलिमिनीं ददति । ॥९२॥
| असई य चिलिमिलीए भए व पच्छन्न भूइए लक्खे । आहारा नीहारो निग्गमणपवेस बजेह ॥ २३४॥ । 'असति' अभावे चिलिमिलिन्याः 'भए वत्ति चिलिमिनीहरणभये वा न ददति । किं वा कुर्वन्त्यत आह-'पच्छण्णे'त्ति | ततः प्रच्छन्नतरे प्रदेशे तिष्ठन्ति । 'भूइए लक्खेत्ति स च प्रदेशो भूत्या 'लक्ष्यते' चियते अबोटोऽयं प्रदेश इति कथ्यते।। इदं च तेऽभिधीयन्ते-आहारानीहारो भवत्यवश्यमतो निर्गमनप्रवेशौ वर्जनीयाविति । इदं च कर्त्तव्यं साधुभिःपिंडेण सुत्तकरणं आसज्ज निसीहियं च न करिति । कासण न पमजणया न य हत्थो जयण वेरतिं ॥२३॥ - "पिण्डेन' समुदायेन 'सूत्रकरण' सूत्रपौरुषीकरणं कर्त्तव्यं,मा भूत् कश्चित्पदं वाक्यं वा कण्णाहिडिस्सतित्ति। तथा आसज निसीहि च तत्र न कुर्वन्ति । किं वा कर्त्तव्यमित्यत आह-'कासणं'ति काशनं-खाटकरणं करोति, न च प्रमार्जन करोति, 'ण य हत्थोत्ति न च हस्तेन पुरस्तात्परामृश्य निर्गच्छति, यतनया च वेरत्तिअं कुर्वन्ति । वेरत्तिओ कालो घेप्पइ दोण्हं पहराणं उवरिं, ततो सज्झाओ कीरति, यदिवा ताए वेलाए सज्झाओ । उक्तं वसतिद्वारम्, इदानीं स्थानस्थितद्वारमुच्यते, तम्राह- . .
SAUGAISRUSSAAR