________________
श्रीओघ
तस्मात्प्रमाणयुक्ता वसतिर्लाह्या, तत्र चैकैकस्य साधोर्बाहुल्यतस्त्रिहस्तप्रमाणः संस्तारकः कर्त्तव्यः, तुशब्दो विशेषणार्थः, | विस्तीर्णानियुक्तिः द्रोणीया
किं विशिनष्टि ?-संस्तारकोऽत्र भूमिरूप इति, तत्र तेषु त्रिषु हस्तेषु ऊर्णामयः संस्तारको हस्तं चत्तारि अ अंगुलाई रुंभइदिका त्रिधा वृत्तिः
भायणाई हत्थं रुंधति । इदानीं संस्तारकभाजनयोर्यदन्तरालं तत्प्रमाणं प्रतिपादयन्नाह-भायणसंथारंतर' भाजनसंस्तारा-18 वसतिनि.
हैन्तरे-अन्तराले यथा विंशतिरङ्गलानि भवन्ति तथा कर्त्तव्यम् । एवं त्रिहस्तप्रमाणोऽपि संस्तारकः पूरितः, किं पुनः २२४-२२७ ॥९ ॥ कारणमिह दूरे भाजनानि न स्थाप्यन्ते ?, उच्यते
| मज्जारमूसगाइ य वारे नवि अजाणुघट्टणया। दो हत्था य अबाहा नियमा साहुस्स साहओ ॥ २२७॥ ।
मार्जारमूषकादीन् पात्रकेषु लगतो वारयेत्। अथ कस्मादासन्नतराणि न क्रियन्ते ? उच्यते-'नविय जाणुघट्टणय'त्ति तावति प्रदेशे तिष्ठति पात्रकेषु जानुकृतोद्घट्टना-जानुकृतं चलनं न भवति । इदानीं प्रव्रजितस्य २ चान्तरालं प्रतिपादयन्नाह-द्वौ हस्तौ । अबाधा-अन्तरालं नियमात्साधोः साधोश्च भवति, साधुश्चात्र त्रिहस्तसंस्तारकप्रमाणो ग्राह्यः । स्थापना चेयम्-उण्णामओ संथारओ २८ अट्ठावीसंगुलप्पमाणो, संथारभायणाणं अंतरं वीसंगुला २०, भायणाणि अ हत्थप्पमाणे पाउंछणे ठविजंति २४, एवं तिहिं घरएहिं सबेवि तिण्णि हत्था, साहुस्स य २ अंतरं दो हत्था २८॥२८॥ २४ ह० ३-ह २। एवमेतद्गाथाद्वयं व्याख्यातम् । अत्र च द्विहस्तप्रमाणायामबाधायां महदन्तरालं साधोः साधोश्च भवति, ततश्च तदन्तरालं शून्यं महद् दृष्ट्वा-15 |॥१०॥ सागारिको बलात्स्वपिति, तस्मादन्यथा व्याख्यायते-तम्हा पमाणजुत्ता एकेकस्स उ तिहत्थसंथारो । अत्र हस्तं साधू रुणद्धि, भाजनानि संस्तारकाद्विंशस्यङ्गलानि भवन्ति । एतदेवाह-भायणसंथारंतर जह वीसं अंगुलाई होति' । पात्रक
CREARCANESS