SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ श्रीओघनियुक्तिः द्रोणीया वृत्तिः साधर्मिक CARECESSASSA एवमुक्ते श्रावकोऽप्याह-'किं वा न भुंजंति'त्ति किं भवद्भिनीतं न भुञ्जते आचार्याः १, एवं निर्बन्धे सति त एव गृहन्ति । ग्रामे भिकियत्पुनर्ग्रहन्तीत्यत आह दिक्षाविधिः | गच्छस्स परीमाणं नाउं घेत्तुं तओ निवेयंति । गुरुसंघाडग इयरे लद्धं नेयं गुरुसमी ॥१०२॥ (भा०) * भा.१०० गच्छस्य परिमाणं ज्ञात्वा गृह्णन्ति, गृहीत्वा च ततो निवेदयन्ति, कस्मै ?, अत आह-गुरुसंघाटकाय, यदुताचार्यपायो- १०३ ग्यमन्येषां च गुडघृतादि लब्धं प्रचुरम् , 'इयरे वत्ति इतरसङ्घाटकेभ्यो वा-शेषसङ्घाटकेभ्यो निवेदयति, 'मा वच्चह'त्ति मा ब्रजत गृहीत गुरुयोग्य, ततश्च लब्धमात्रमेव तद् गुरुसमीपं नेतथ्यम् । तथा चाह कृत्यं लनि. २११ एगागिसमुहिसगा भुत्ता उ पहेणएण दिलुतो । हिंडणवविणासो निद्धं महुरं च पुर्व तु ॥१०३ ॥ (भा.) __एगागिसमुद्दिसगा ये न मण्डल्युपजीषिनः पृथग भुञ्जन्ते व्याध्याद्याकान्ताश्च तेषां भुक्तानां सतां पश्चादानीतं नोपयुज्यते। अत्र व 'पहेणएण दिहतो' 'काले दिण्णस्स पहेणयस्स अम्पोन तीरए काऊं। तस्सेव अथकपणामियस्स गेण्इंतवानस्थि॥१॥ सथाऽनानयनेऽयमपरो दोषः-येन द्रव्येण मृतादिना गृहीतेन हिण्डतां च्यविनाशो भवति, कथञ्चित्प्रमादात्पात्रकविनाशे सति क्षीरादि च विनश्यत्येव, तथा 'निद्धमहुराई पुषि' यदुक्तमागमे तच्च कृतं न भवति । “सण्णि"त्ति दारं गयं । इदानीं साधर्मिकद्वारं प्रतिपादयन्नाह भसहिअ आवस्सग सोहे तो अइंति अवरहे । अन्भुवाणं दंडाइयाण महणेकवयणेणं ॥ २११॥ इदामी ते साधर्मिकसमीपे प्रविशन्सः भत्तट्वित्ति भुक्त्वा तथा 'आवस्सग सोहेति आवश्यकं च-कायिकोचा
SR No.600353
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami
AuthorPurvacharya, Dronacharya,
PublisherAgamoday Samiti
Publication Year1919
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy