________________
श्रीओघनियुक्तिः द्रोणीया
ग्रामे भिक्षाविधिः भा. ९६
वृत्तिः
'वियरेति भइ राहिँ कसित अथान्यतरस वसती भोजना अवस्थानं कुर
RUSSES SUICIOURISMUS*X
असइ वसहीऍ वीसुं राइणिए वसहि भोयणांगम्म। असह अपरिणया वा ताहे वीसुं सहू वियरे ॥९८॥ (भा०) ____ 'असति' अभावे विस्तीर्णाया वसतेः 'वीसुति पृथग्-अन्यत्र वसतो अवस्थानं कुर्वन्ति, तत्र च तेषां को भोजनविधिरित्यत आह-राइणिए वसहि भोयणागम्म' रत्नाधिकस्य वसतौ भोजनमागम्य कर्त्तव्यं, स च रत्नाधिकः कदाचिद्वास्तव्यो भवति कदाचिदागन्तुक इति । 'असहू'त्ति अथान्यतरो रत्नाधिकः 'असहू' भिक्षावेलां प्रतिपालयितुमशक्तः तथाऽपरिणता वा साधवः सेहप्राया मा भूद् राटिं करिष्यन्ति ततः 'वीसु' पृथग् वसतिर्भवति । तथा यदि च ते वास्तव्याः साधवः 'सहू' समस्ततो 'वियरे ति भिक्षामटित्वा प्राघूर्णकेभ्यः प्रयच्छन्ति ॥ तिण्हं एक्केण समं भत्तट्ठो अपणो अवडं तु । पच्छा इयरेण समं आगमणविरेगु सो चेव ॥ ९९ ॥ (भा०) | अथ तत्र त्रय आचार्या भवन्ति, द्वावागन्तुको एको वास्तव्यः तदा 'एक्केण समति एकेनागन्तुकाचार्यप्रव्रजितेन सह वास्तव्यः पर्यटति तावद्यावद् 'भत्तहो त्ति एकस्य प्राघूर्णकाचार्यस्य भक्तार्थो भवति-उदरपूरणमात्रमित्यर्थः अतः 'अप्पणो अवहूं तु'त्ति आत्माचार्यार्थ वाऽसौ वास्तव्यः 'अवहूं तु' अर्द्धध्रुवमात्रं श्रावककुलेभ्यो गृह्णाति । 'पच्छा इयरेण समति पश्चादितरेण द्वितीयागन्तुकाचार्यप्रव्रजितेन समं पर्यटति तत्रापि भक्ताओं यावद्भवति प्राघूर्णकस्य तावत्पर्यटति, आत्मनश्चार्द्धध्रुवमात्रं गृह्णाति, एवं पूर्णो ध्रुवो भवति वास्तव्याचार्यस्य, 'आगमणं ति एवं ते पर्यटित्वाऽऽत्मीयायां वसती |आगमनं कुर्वन्ति । 'विरेगु सो घेवत्ति स एव 'विरेगों विभजनं श्रावककुलेषु, योऽसौ भिक्षामटद्भिः कृतः, न तु पुनर्व|सतिकायां आगतानां भवतीति । “असति वसहीए वीसुं राइणिए वसहि भोयणागम्म । असहू अपरिणया वा ताहे वीसु
॥८६॥