________________
नियुक्तिः
श्रीओघद्रोणीया वृत्तिः
इमो होति'त्ति अविहृते ग्रामे संज्ञिनि वा अयं विधिः-वक्ष्यमाणलक्षणः सप्तमगाथायाम् , “अविहरिअमसंदिह्रो चेतिअ है। ग्रामे भिपाहुडिअ" अस्यां गाथायामिति । इदानीं भाष्यकार एनामेव गाथां व्याख्यानयन्नाह
क्षाविधिः अविहरिअ विहरिओ वा जइ सहो नत्थि नत्थि उ निओगो।
नि. २१० नाए जइ ओसण्णा पविसंति तओ य पण्णरस ॥९५॥(भा०)
भा. ९५ अविहृतो विहृतो वा ग्रामः, तत्र विहते यदि श्राद्धको नास्ति ततो नास्ति नियोगः-न नियुज्यते साधुः आचार्यप्रायोग्यानयनार्थम् । 'णाए'त्ति अथ तु 'ज्ञात' विज्ञाते एवं यदुतास्ति श्रावकः, तत्र च 'यदि ओसन्ना पविसति' यद्यवसन्नाः प्रविशन्ति तथाऽपि नास्ति नियोगः, अथ तु प्रविशन्ति 'तओ उ पन्नरस'त्ति पञ्चदशोद्गमनदोषा भवन्ति, ते चामी|"आहाकम्मुद्देसिअ पूईकम्मे य मीसजाए अ। ठवणा पाहुडियाए पाउयरकीय पामिच्चे ॥१॥ परियट्टिए अभिहडे उब्भिन्ने मालोहडे इअ । अच्छेज्जे अणिसट्टे अज्झोयरए अ सोलसमे ॥२॥" ननु चामी षोडश उच्यन्ते-“अझोयरतो य मीसजायं च दोहिंवि एक्को चेव भेदो । अथवेयमपि गाथा सजिनमेवाङ्गीकृत्य व्याख्यायते-द्विविधः श्रावको-विहतोऽवि. हृतो वा, यदि 'सड्डो नत्थि णस्थि उ निओगो" तओ विहृतो यदि श्राद्धो नास्ति ततो नास्ति नियोगः साधो । 'णाए'त्ति अथ ज्ञाते सति श्राद्धके यदुतास्ति ततश्च तत्र ज्ञाते सति 'यदि ओसपणा पविसंति' यद्यवसन्नाः प्रविशन्ति तथाऽपि नास्ति नियोगः । अथैवंविधेऽपि प्रविशन्ति ततश्च पञ्चदश दोषा उद्गमादयो नियमाद्भवन्ति । यद्यपि तत्रावमन्ना न गृह्णन्ति
४ ॥८५॥ आधाकर्भिकमौद्देशिकं पूतिकर्मच मिश्रजातं च। स्थापना प्राभूतिका प्रादुकरणं शीतं अपमित्यं ॥१॥ परिवर्तितमभ्याइतं उद्धिनं मालापहृतमिति । आच्छेषमनिसृष्टमध्यषपूरकं च षोडशम् ॥ २॥