________________
COLOSSEREISARIS
आरोहति, जाहे नातिदूरं गया ताहे अप्पणा उत्तरति, ताहे सो जाणति-उत्तरीतो मम भारोत्ति तुरियतरं पहाविओ, पच्छा अण्णो से अवणीओ, ताहे सो सिग्घयरं पहाविओ। एवं साहूवि णिवायतरं मण्णंतो सुहेण अच्छति, जाहे रत्तिं, एस विही, अववाएणं जहावा समाही होति तहा कायब । “संगारबितिअवसहि"त्ति व्याख्यातम् , इदानीं सज्ञिद्वारं व्याख्यायते-दारं। दुविहो य विहरियाविहरिओ उ भयणाउ विहरिए होइ।संदिहोजो विहरितो अविहरिअविही इमोहोई ॥२१०॥ | एवं ते व्रजन्तः कश्चिद्रामं प्राप्ताः, स च ग्रामो द्विविधः-विहृतोऽविहृतश्च, विहृतः साधुभिर्यः क्षुण्णः, आसेवित इत्यर्थः,
अविहरितो यः साधुभिर्न क्षुण्णो-नासेवित इत्यर्थः। तुशब्दो विशेषणार्थः। किं विशिनष्टि ?-योऽसौ विहरितःस सज्ञियुक्तः |सज्ञिरहितो वा । 'भयणा उ विहरिए होतित्ति योऽसौ विहृतः सज्ञियुक्तस्तत्र 'भजना' विकल्पना, यद्यसौ संज्ञी संविप्रभावितस्ततः प्रविशन्ति, अथ तु पार्श्वस्थादिभावितस्ततो न प्रविशन्ति । 'संदिहो जो विहरितोत्ति संविग्नविहृते सज्ञिगृहे 'संदिष्टः' उक्तः यथाऽऽचार्यप्रायोग्यं त्वया सज्ञिकुलादानयनीयमित्यतः प्रविशन्ति । अथवाऽन्यथा व्याख्यायते-द्विविधः कतरः !, सज्ञिद्वारस्य प्रक्रान्तत्वाद् सञ्जयो वा, कतमेन द्वैविध्यमत आह-विहृतोऽविहृतश्च, साधुभिःक्षुण्णोऽक्षुण्णश्च, तत्र भजना विहृते श्रावके सति, यद्यसौ संविग्नविहृतः प्रवेशः क्रियते, अथ पार्श्वस्थादिविहृतस्ततो न प्रवेष्टव्यं, संदिष्टो विह-12 रितोऽत्र स संविग्नैः साम्भोगिकैश्च यैर्विहृतस्ततोऽत्राचार्यसंदिष्टः प्रविशति आचार्यप्रायोग्यग्रहणार्थ, 'अविहरिअविही
१ प्यारोहति, यदा नातिदूरे गतस्तदाऽऽस्मनोत्तरति, तदा स जानाति-उत्तीर्णो मम भार इति त्वरिततरं प्रधावति, पश्चादन्यस्तस्मादपनीतः, तदा स शीघ्रतरं प्रधावति, एवं साधुरपि निवाततरं मन्यमानः सुखेन तिष्ठति यावद्वात्रिः, एष विधिरपवादेन यथा वा समाधिर्भवति तथा कर्तव्यं ।