________________
RICHARSIAUSAHARASH
प्रथमं प्रसारयति एवं साधुनाऽप्याकाशे पादौ प्रथममशक्नुवता प्रसारणीयौ, 'अतरंतोत्ति यदा आकाशव्यवस्थिताभ्यां पादाभ्यां न शझोति स्थातुं तदा ‘पमज्जए भूमि'ल्ति भुवं अमृज्य पादौ स्थापयति ।
संकोए संडासं उच्चत्तंते य कायपडिलेहा । दवाईयोमं हिस्सासनिरंभणालोथं ॥ २०६॥ यदा तु पुनः सङ्कोचयति पादौ तदा 'संडासं ति संदस-ऊरुसन्धि प्रमृज्य सङ्कोचयति “उवत्तंते यत्ति उद्वर्तयश्चासौ साधुः कार्य प्रमार्जयति, एवमस्य स्वपतो विधिरुक्तः । यदा पुनः कायिकार्थमुत्तिष्ठति स तदा किं करोतीत्याह-दवाईउवओगे' द्रव्यतः क्षेत्रतः कालतो भावतश्चोपयोगे ददाति, तत्र द्रव्यतः कोऽहं प्रवजितोष्प्रनजितो का ?, क्षेत्रतः किमु. परितलेऽन्यत्र वा, कालतः किमियं रात्रिदिवसो वा ?, भावतः कायिकादिना पीडितोऽहं न वेति, एवमुपयोगे दत्तेऽपि यदा निद्रयाऽभिभूयते तदा "णिस्सासनिरंभण'त्ति 'निःश्वास निरुणद्धि' नासिकां दृहं गृह्णाति निःश्वासनिरोधार्थ, ततोऽपगतायो निद्रायां 'आलोय'ति आलोक पश्यत्ति द्वारम् । यतःदारं जा पडिलैहे तेणभए दोणि सावए तिणि । जइ य चिरें तो दारे अण्णं ठावेतु पंडिअरइ । २०७॥ । तदाऽसौ द्वारं यावत् 'प्रत्युपेक्षयन्' प्रमार्जयन् ब्रजति, एवमसौ निर्गच्छति, तत्र च यदि स्तेनभयं भवति ततः 'दोण्णि'-| तिद्वौ साधू निर्गपछतः तयोरको द्वारे तिष्ठति अन्यः कायिकां व्युत्सृजति, 'सावए तिण्णि'त्ति श्वापदभये सति त्रयः साधव उत्तिष्ठन्ति तत्रैको छारे सिष्ठसि अन्यः कायिकां व्युत्सृजति अन्यस्तत्समीपे रक्षपाकस्तिष्ठति । “जति म चिरंति