________________
नियुक्ति
वृत्तिः
श्रीओघ- कप्पे व वामपासे उति, पुणो संधारए चडंसो भगइ हाईणं पुरतो चिताणं-अणुजाणेजहा, पुणो सामाइसंस्तारकतिणि वारे कहिऊणं सोवइ, एस ताव कम्मो । इदानी गाथा व्याख्यायते
विधि: द्रोणीया
नि.२०४पोरिसिआपुच्छणया सामाइय उभयकायपडिलेहा । साहणिअ दुवे पढे पमज भूमि जओ पाए ॥२०४॥
२०५ पौरुष्या नियुक्तीर्गुणयित्वा 'आपुच्छम'त्ति आचार्यसमीपे मुखपस्त्रिका प्रतिलेखथित्वा भणति बहुपडिपुण्णा पोरिसी| ॥८ ॥
संदिशत संस्तारके तिष्ठामीति, 'सामाइय'ति सामायिक वारात्रयमाकृष्य स्वपिति, 'उभय'ति सज्ञाकायिकोपयोग कृत्वा
'कायपडिलेहत्ति सकलं कार्य प्रमृज्य 'साहणिअ दुवे पट्टे'त्ति साहणिय-एकत्र लाएत्ता दुवे पट्टे-उत्तरपट्टो संथारपट्टो ६अ, सत ऊर्वोः स्थापयति, "पमज भूमि पाओ जओ' त्ति पादौ यतस्तेन भूमि प्रमृज्य ततः सोत्तरपट्ट संस्तारक मुश्चति,
अस्याश्च सामाचार्यनुक्रमेण गाथायां संबन्धो न कृतः, किन्तु स्वबुड्या यथाक्रमेण व्याख्येया । एवमसौ संस्तारकमासेन कि भणतीत्याह
अणुजाणह संथारं बाहुवहाणेण वामपासेणं । कुकुडिपायपसारण अतरंत पमजए भूमि ॥२०५॥ अनुजानीध्वं संस्तारकं, पुमश्च बहुपधानेन बामपावेन स्वपिति, 'कुडिपायपसारपंत्ति यथा कुकुटी पादाचाकाशे
कल्पांश्च वामपाधै स्थापयन्ति, पुनः संस्तारकमारोहम्तो भणति ज्येष्ठायौंदीनने पुरतसिहतो मनुजानीस, पुनः सामायिक श्रीन वीरान कृष्ट्वा (उच्चाय)। खपिति, एप सावत् क्रमः।
trasts