SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ कारः कार्यो, यदुताहमस्यापि पूज्यो येन मम शोभना संस्तारकभूर्दत्तेति ॥ जंइ रत्तिं आगया ताहे कालं न गेण्हंति, निजुतीओ संगहणीओ य सणिअं गुणेति, मा वेसित्थिदुगुंछिआदउ दोसा होहिंति, कायिकां मत्तएसु छडुति उच्चारंपि जय|णाए । जइ पुण कालभूमी पडिलेहिया ताहे कालं गिण्हंति, यदि सुद्धो करेंति सज्झायं, अह न सुद्धो न पडिलेहिआ वा वसही ताहे निज्जुत्तीओ गुणेति, पढमपोरिसिं काउणं बहुपडिपुण्णाए पोरिसीए गुरुसगासं गंतूण भणंति-इच्छामि खमासमणो वंदिलं जावणिजाए निसीहिआए मत्थएण वंदामि, खमासमणा! बहुपडिपुण्णा पोरिसी, अणुजाणह राईसंथारयं, ताहे पढम काइआभूमि वञ्चति, ताहे जत्थ संथारगभूमी तत्थ वच्चंति, ताहे उवहिंमि उवओगं करेंता पमजता उवहीए दोरयं उच्छोडेंति, ताहे संथारगपट्ट उत्तरपट्टयं च पडिलेहित्ता दोवि एगत्थ लाएत्ता ऊरुमि ठवेंति, ताहे संथारगभूमि पडिलेहंति, ताहे संथारयं अच्छुरंति सउत्तरपट्ट, तत्थ य लग्गा मुहपोत्तिआए उवरिलं कायं पमति, हेडिल्लं रयहरणेणं, SAIRAALAAAAAAA यदा राम्राषागतासादा कालं न गृह्णन्ति, निर्युक्तीः संग्रहिणीश्च शनैर्गुणयन्ति, मा वेश्यास्त्रीकुत्सितादयो दोषा भूषन्, कायिकी मात्रकेषु व्युत्सृजन्ति | उच्चारमपि यतनया । यदि पुनः कालभूमयः प्रतिलेखितास्तदा कालं गृहम्ति, यदि शुद्धः कुर्वन्ति स्वाध्याय, भय न शुद्धो न प्रतिलेखिता था वसतिस्तदा नियुक्तीर्गुणयन्ति । प्रथमा पौरुषीं कृत्वा बहुप्रतिपूर्णायो पौरुष्यां गुरुसकाशं गत्वा भणन्ति-इच्छामि क्षमाश्रमणा वन्दितुं यापनीयया नैषेधिक्या मस्तकेन पन्दे, क्षमाश्रमण ! बहुप्रतिपूर्णा पौरुषी, अनुजानीत रात्रिसंस्तारकं, तदानीं प्रथमं कायिकीभूमि बजन्ति, ततो यत्र संस्तारकभूमिस्तत्र व्रजन्ति, तदोपधावुपयोग कुर्वन्तः प्रमार्जयन्त उपधेर्दवरकमुच्छोटयन्ति, तदा संस्तारकपट्टकमुत्तरपट्टकं च प्रतिलिख्य द्वेअप्येकत्र लात्वोरुणि स्थापयन्ति, तदा संस्तारकभूमि प्रतिलेखयन्ति, सदा संस्तारकमाक्तृण्वन्ति सोत्तरपह, तन्त्र चलना मुखवत्रिकयोपरितनं कार्य प्रमार्जयन्ति, अधस्तनं रजोहरणेन,
SR No.600353
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami
AuthorPurvacharya, Dronacharya,
PublisherAgamoday Samiti
Publication Year1919
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy