________________
श्रीओघनियुक्तिः द्रोणीया
वृत्तिः
USAGGUBARASSHOSHI
ब्रजन्ति । किंविशिष्टाऽसौ वसतिरन्विष्यते ?-'शून्यगृहादि' पूर्वोक्तं, 'कंचुग तह दारुदंडेणं ति दण्डकपुञ्छनं तद्धि कञ्चुक कोष्टकादिपरिधाय सर्पपतनभयाद्दण्डनपुञ्छनकेन वसतिमुपरिष्टात्प्रस्फोटयन्ति, गच्छश्च प्रविशति, ततः को विधिः स्वापे?
दि वसतिः
| स्तारकविसंथारगभूमितिगं आयरियाणं तु सेसगाणेगा।रुंदाए पुप्फइन्ना मंडलिआ आवली इयरे ॥ २०२॥ |
धिःनि. | संस्तारकभूमित्रयमाचार्याणां निरूप्यते, एका निवाता संस्तारकभूमिरन्या प्रवाता अन्या निवातप्रवाता, 'सेसगाणेग'- २००-२०३ त्ति शेषाणां साधूनामेकैका संस्तारकभूमिदीयते, 'रुंदाए'त्ति यद्यसौ वसतिर्विस्तीर्णा भवति ततः पुष्पावकीर्णाः स्वपन्तिपुष्पप्रकरवदयथायथं स्वपन्ति येन सागारिकावकाशो न भवति, 'मंडलिय'त्ति अथासौ वसतिः क्षुल्लिका भवति ततो मध्ये पात्रकाणि कृत्वा मण्डल्या पार्श्वे स्वपन्ति । स्थापना चेयम्- 'आवलिय'त्ति प्रमाणयुक्तायां वसतौ 'आवल्या' पङ्कया स्वपन्ति 'इयरे'त्ति क्षुल्लिकाप्रमाणयुक्तयोर्वसत्योरयं विधिः
संथारग्गहणाए वेंटिअउक्खेवणं तु काय ॥ संथारो घेत्तबो मायामयविप्पमुक्केणं ॥२०३॥ 'संथारकग्रहणाय' संस्तारकभूमिग्रहणकाले, एतदुक्तं भवति- m यदा स्थविरादिः संस्तारकभूमिविभजनं करोति तदासाधुभिः किं कर्त्तव्यमत आह-वेंटिअउक्खेवणं तु काय' वेंटिआ-उपधिवेण्टलिकास्तासां सर्वैरेव साधुभिरात्मीयात्मी- ॥८२॥ यानामुत्क्षेपणं कर्त्तव्यं येन सुखेनैव दृष्टायां भुवि विभजितुं संस्तारकाः शक्यन्ते । स च संस्तारको यो यस्मै दीयते साधये स कथं तेन ग्राह्य इत्याह ?-'मायामदविप्रमुक्तन' तेन न माया कर्त्तव्या, यदुताहं वातार्थी ममेह प्रयच्छ, नापि मदः-अह