SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ अथ शुन्यगृहादौ सागारिकाणामापातो भवति तत आपाते सति चिलिमिणी-यवनिका दीयते, 'रण्णे वत्ति अथ शम्पग्रहादि सागारिकाकान्तं ततः अरण्ये निर्भये समुद्दिशनं क्रियते, सभयेऽरण्ये प्रच्छन्नस्य वा 'असति अभावे ततो पसिमसमीप एष कमडकेषु शुक्लेन लेपेन सबाह्याभ्यन्तरेषु लिसेषु भुज्यते, 'कुरुआ यति कुरुकुचा-पादप्रक्षालनादिका क्रियते 'संतरित'त्ति सान्तराः-सावकाशा वृहदन्तराला उपविशन्ति । इदानीं भुक्त्वा बहिः पुनर्विकाले वसतिमन्विPषन्ति, सा च कोष्ठकादिका भवति, तत्र च लब्धायां वसतौ को विधिरित्यत आह कोहग सभा व पुदि काल वियाराइभूमिपडिलेहा । पच्छा अइंति रतिं पत्ता वा ते भवे रत्ति ॥२०॥ कोष्ठकः-आषासविशेषः सभा-प्रतीता कोष्ठकसभा वसतौ लब्धायां प्रागेव 'काले'त्ति कालभूमि प्रत्युपेक्षन्ते यत्र कालो गृह्यते तथा "वियारभूमिपडिलेहा' विचारभूमिः-सञ्ज्ञाकायिकाभूमिस्तस्याश्च प्रत्युपेक्षणा क्रियते । तत एवं प्रत्यु|पेक्षितायां विकाले वसतौ पच्छा अतिति रचिंति पश्चाच्छेषाः साधवो रात्रौ प्रविशन्ति । 'पत्ता वा ते भवे रत्तिति यदा पुनस्त आगच्छन्त एव कथमपि रात्रावेव प्राप्तास्तदा राबावपि प्रविशन्ति ॥ तत्र च प्रविशतां| गुम्मिभभेसण समणा निन्भय बहिठाण वसहिपडिलेहा। सुन्नघरपुत्वभणिकं कंचुग तह दारुदंडेणं ॥२०१॥ गुल्मिकार-स्थानकरक्षपाला 'भेस'सि यदि ते कथञ्चित्रासयन्ति सतभेदं चकव्यं-यदुत श्रमण्या वयं न चौराः, 'निभवति अथरस सचिवेशो निर्भय एष भवेत्तदा पहिठाणति बहिरेच गच्छस्ताबत्तिष्ठति, वृषभास्तु वसतिप्रत्युपेक्षवार्थ RKARKESAKARAKAS
SR No.600353
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami
AuthorPurvacharya, Dronacharya,
PublisherAgamoday Samiti
Publication Year1919
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy