________________
B
श्रीओघनियुक्तिः द्रोणीया वृत्तिः
॥८१॥
RICHIGAARAKASHIHASIH
नं-अशुचिकं, भवति, तस्मिंश्च सेहस्य जुगुप्सया अश्रुतार्थस्यान्यथाभावः उनिष्क्रमणादिर्भवति । संथारुत्ति गयं, इदानीं भुक्ताप्रवेशः . 'उच्चारपासवणे"त्ति व्याख्यायते
दनि. १९४| कंटगथाणुगवालाविलंमि जइ वोसिरेज आयाए। संजमओ छक्काया गमणे पत्ते अइंते य ॥ १९६॥ ___ अप्रत्युपेक्षितायां वसतौ कण्टकस्थाणुव्यालाविले-समाकुले प्रदेशे व्युत्सृजत आत्मविराधना भवति, संजमओत्ति संय-13
अपवाद मतो विराधना षट्कायोपमर्दे सति रात्रौ भवति, 'गमणे'त्ति कायिकाव्युत्सृजनार्थ गमने दोषाः ‘पत्ते'त्ति कायिकाभुवं द्रा
नि. १९७प्राप्तस्य व्युत्सृजतः 'अयंते य'ति पुनः कायिका व्युत्सृज्य वसतिं प्रविशतो षट्कायोपमर्दो भवतीति । अथ तु पुनर्निरोध
१९९ करोति, ततश्चैते दोषा भवन्ति
मुत्तनिरोहे चक्खू वचनिरोहेण जीवियं चयइ । उहनिरोहे कोडं गेलन्नं वा भवे तिमुवि ॥ १९७॥ सुगमा । 'उच्चारपासवणि"त्ति गयं । इदानीमपवाद उच्यतेजइ पुण वियालपत्ता पए व पत्ता उवस्सयं न लभे। सुन्नघरदेउले वा उजाणे वा अपरिभोगे ॥ १९८॥
यदि पुनर्विकाल एव प्राप्ताः, ततश्च तेषां विकालवेलायां वसतौ प्रविशतां प्रमादकृतो दोषो न भवति, 'पए व पत्त'त्ति मागेव प्रत्यूषस्येव प्राप्ताः किन्तु उपाश्रयं न लभन्ते ततः क्व समुद्दिशन्तु !-शून्यगृहे देवकुले वा उद्याने वा 'अपरिभोगे' लोकपरिभोगरहिते समुद्दिशन्तीति क्रियां वक्ष्यति ।
॥८१॥ आयरिअचिलिमिणीए रपणे वा निम्भए समुहिसणं । सभए पच्छन्नाऽसइ कमढय कुरुया य संतरिआ ॥१९॥
CAUCRACK