SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ B श्रीओघनियुक्तिः द्रोणीया वृत्तिः ॥८१॥ RICHIGAARAKASHIHASIH नं-अशुचिकं, भवति, तस्मिंश्च सेहस्य जुगुप्सया अश्रुतार्थस्यान्यथाभावः उनिष्क्रमणादिर्भवति । संथारुत्ति गयं, इदानीं भुक्ताप्रवेशः . 'उच्चारपासवणे"त्ति व्याख्यायते दनि. १९४| कंटगथाणुगवालाविलंमि जइ वोसिरेज आयाए। संजमओ छक्काया गमणे पत्ते अइंते य ॥ १९६॥ ___ अप्रत्युपेक्षितायां वसतौ कण्टकस्थाणुव्यालाविले-समाकुले प्रदेशे व्युत्सृजत आत्मविराधना भवति, संजमओत्ति संय-13 अपवाद मतो विराधना षट्कायोपमर्दे सति रात्रौ भवति, 'गमणे'त्ति कायिकाव्युत्सृजनार्थ गमने दोषाः ‘पत्ते'त्ति कायिकाभुवं द्रा नि. १९७प्राप्तस्य व्युत्सृजतः 'अयंते य'ति पुनः कायिका व्युत्सृज्य वसतिं प्रविशतो षट्कायोपमर्दो भवतीति । अथ तु पुनर्निरोध १९९ करोति, ततश्चैते दोषा भवन्ति मुत्तनिरोहे चक्खू वचनिरोहेण जीवियं चयइ । उहनिरोहे कोडं गेलन्नं वा भवे तिमुवि ॥ १९७॥ सुगमा । 'उच्चारपासवणि"त्ति गयं । इदानीमपवाद उच्यतेजइ पुण वियालपत्ता पए व पत्ता उवस्सयं न लभे। सुन्नघरदेउले वा उजाणे वा अपरिभोगे ॥ १९८॥ यदि पुनर्विकाल एव प्राप्ताः, ततश्च तेषां विकालवेलायां वसतौ प्रविशतां प्रमादकृतो दोषो न भवति, 'पए व पत्त'त्ति मागेव प्रत्यूषस्येव प्राप्ताः किन्तु उपाश्रयं न लभन्ते ततः क्व समुद्दिशन्तु !-शून्यगृहे देवकुले वा उद्याने वा 'अपरिभोगे' लोकपरिभोगरहिते समुद्दिशन्तीति क्रियां वक्ष्यति । ॥८१॥ आयरिअचिलिमिणीए रपणे वा निम्भए समुहिसणं । सभए पच्छन्नाऽसइ कमढय कुरुया य संतरिआ ॥१९॥ CAUCRACK
SR No.600353
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami
AuthorPurvacharya, Dronacharya,
PublisherAgamoday Samiti
Publication Year1919
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy