________________
श्रीओघनियुक्तिः
द्रोणीया
वृत्तिः
॥७६॥
PRACUSAMAISSSSSS
'पण्णवण बहुतरगुण'त्ति पुनश्च तस्य प्रज्ञापना-प्ररूपणा क्रियते, तत्र रात्रिगमने बहवो गुणा दृश्यन्ते, बालवृद्धादयः सुखेन विहारगच्छन्ति रात्रौ, न तृषा बाध्यन्त इति, 'अणिच्छत्ति अथ तथाऽपि नेच्छति गमनम् 'बितिओ वत्ति द्वितीयस्तस्य दीयते
रीतिः तदर्थ मुच्यत इति । 'उवही वत्ति उपधिस्तस्य दीयते जीर्णा, तदीयश्च शोभनो गृह्यत इति, मा भूत्तत्पार्चे स्थितमुपधिं
नि. १७६ स्तेनका आच्छेत्स्यन्ति । इदानीमसावेकाकी यदि स्वपिति ततो दोषः प्रमादजनितस्ततश्चोपधिरुपहन्यते, उपहतश्चाकल्प्यो
भा९१-९३ भवति, एतदेवाहसुवणे वीसुवघातो पडिबज्झंतो अ जो उ न मिलेजा।जग्गण अप्पडिबज्झण जइवि चिरेणंन उवहम्मे ९३ (भा०)
स्वापे 'वीसुं' एकाकिनो निद्रावशे सति, को दोषः ?-'उवघाउ'त्ति तस्यैकाकिनः सुप्तस्य उपधिरुपहन्यते, स ह्येकाकी | स्वपन प्रमादवान् भवति ख्याद्यभियोगसंभवात् , ततश्च निद्रावर्श प्राप्तस्य उपधिरुपहन्यते, अतोऽकल्पनीयो भवति परिछापनीयश्चासौ । गच्छे तु स्वपतोऽपि नोपहन्यते, किं कारणम् ?, यतस्तत्र केचित्सूत्रपौरुषीं कुर्वन्ति, अन्ये द्वितीयप्रहरेऽर्था-1 नुचिन्तनं कुर्वन्ति, तृतीये तु प्रहरे आचार्य उत्तिष्ठति ध्यानाद्यर्थ, चतुर्थे तु प्रहरे सर्व एव भिक्षव उत्तिष्ठन्ति, ततश्च रात्रेनैंकोऽपि प्रहरः शून्यः ततो नोपहन्यते उपधिः, एकाकिनस्तु जागरणं नास्त्यत उपघातः । 'पडिबझंते व जो उ न मिलेज'त्ति प्रतिबध्यमानो वा ब्रजादिषु क्षीरयाचनेच्छया प्रतिबध्यमानो यो न मिलेत् तस्याप्युपहन्यते उपधिः । किं कारणम् ?,त एकाकिनः पर्यटनं नोक्तम् ?, एकाकी च पर्यटन् प्रमादभाग् भवति अतो ब्रजादिप्रतिबन्धेऽप्युपधिरुपहन्यते । यस्तु पुनजोंगर्ति तस्मिन् दिवसेऽभुक्तो न व्रजादिषु प्रतिबध्यते स एवंविधस्तस्मिन् दिवसे मिलन्नपि नोपधिमुपहन्ति । 'जइवि चि-18