SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ वृत्तिः श्रीओघ- क्षेत्रं त्रिधा कृत्वा-त्रिभिर्भागैर्विभज्य एको विभागः प्रत्युषस्येव हिण्ड्यते, अपरों मध्याहे हिण्ड्यते, अपरोऽपराहे, एवं द्रव्यादिप्रनियुक्तिः ते भिक्षामटन्ति । 'दोसीणे नीणियंमि उ वदंति' 'दोसीणे' पर्युषिते आहारे निस्सारिते सति वदन्ति-'अण्णो लद्धो बहुओं' त्युपेक्षणा द्रोणीया अन्य आहारो लब्धः प्रचुरः, ततश्च 'थोवं देत्ति 'स्तोकं ददस्व' स्वल्पं प्रयच्छ, ‘मा य रूसेजत्ति मा वा रोष ग्रहीष्य- भा. ७५ स्यनादरजनितम् , एतच्चासौ परीक्षार्थ करोति, किमयं लोको दानशीलो ? न वेति । | नि.१४४ १४८ - अहव ण दोसीणं चिअ जायामो देहि दहि घयं खीरं । खीरे घयगुलपेजा थोवं थोवं च सवत्थ॥१४६ ॥ __ अथवा एतदसौ साधुब्रवीति-न वयं दोसीणं चिअ याचयामः, किन्तु दधि याचयामः, तथा क्षीरं याचयामः, तथा क्षीरे Pलब्धे सति गुडं घृतं पेयां ददस्व । 'सर्वत्र' सर्वेषु कुलेषु स्तोक २ गृह्णन्ति ते साधवः, एवं तावत्प्रत्युषसि भिक्षाटनं कुर्वन्ति । अधुना मध्याह्नाटनविधिरुच्यतेमज्झण्हि पउरभिक्खं परिताविअपिजजूसपयकढिी ओभट्ठमणोभट्ट लब्भइ जं जत्थ पाउग्गं ॥१४७ ॥ - मध्याहे प्रचुरा भिक्षा लभ्यते 'परिताविय'त्ति परितलितं सुकुमारिकादि, तथा पेया लभ्यते, जूषः पाटलादेः, [ पटो-16 लादेः ] तथा पयः-क्वथितं 'ओहहमणोभलु लन्भति' प्रार्थितमप्रार्थितं वा लभ्यते 'जं जत्थ' 'यद्' यद्वस्तु 'यत्र' क्षेत्रे| 'प्रायोग्य' इष्टं तदित्थंभूतं क्षेत्र प्रधानमिति । इदानीमपराहे भिक्षावेलां प्रतिपादयन्नाह ४ ॥६७॥ चरिमे परितावियपेजजूस आएस अतरणट्टाए । एक्कक्कगसंजुत्तं भत्त8 एकमेवरस ॥१४८ ॥ 'चरिमे' चरमपौरुष्यामटन्ति, तत्र च परितलितानि पेया यूषश्च यदि लभ्यते ततः 'आएसत्ति प्राघूर्णकः 'अतरण त्ति |
SR No.600353
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami
AuthorPurvacharya, Dronacharya,
PublisherAgamoday Samiti
Publication Year1919
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy