________________
81 अगीतामक्षिप्य 'पारयित्वापावचे'त्ति वैयाकरणसहितो वा,
णानां, कथम् ?-'पडिलोमं ति प्रतिलोमं अपवादमङ्गीकृत्य । अथवाऽविधिना प्रेष्यमाणेषु त एव दोषाः, तत्र 'पडिलोमंति अविधिप्रतिलोमो विधिस्तेन-प्रतिलोमविधिना प्रेषयेत् । इदानीं बालादीनां प्रेषणाहत्वे प्राप्ते यतना प्रतिपाद्यते-तत्र च गणावच्छेदकः प्रेष्यते, तदभावेऽन्यो गीतार्थः, तदभावेऽगीतार्थोऽपि प्रेष्यते, तस्य को विधिः
सामायारिमगीए जोगमणागाढ खवग पारावे । वेयावच्चे दायणजुयलसमत्थं व सहिअं वा ॥ १४२ ॥ | अगीतार्थस्य सामाचारी कथ्यते, ततः प्रेष्यते, तदभावे योगी प्रेष्यते, किंविशिष्टः-'अणागाढे'त्ति अनागाढयोगी-बाघयोगी योगं निक्षिप्य 'पारयित्वा' भोजयित्वा प्रेष्यते, ततस्तदभावे क्षपकः प्रेष्यते, कथं ?-'पारावे'त्ति भोजयित्वा, तदभावे वैयावृत्त्यकरः, एतदेवाह-'वेयावच्चे'त्ति वैयावृत्त्यकरः प्रेष्यते, “दायण'त्ति स च वैयावृत्त्यकरः कुलानि दर्शयति, तदभावे 'जुअल'त्ति युगलं प्रेष्यते-वृद्धस्तरुणसहितः बालस्तरुणसहितो वा, 'समत्थं व सहिअं वत्ति समर्थे वृषभे प्रेष्यमाणे तरुणेन सह वृद्धेन वा सह, द्वितीयो वकारः पादपूरणः । आह-प्रथमं बालादय उपन्यस्ताः, तत्कस्मात्तेषामेव प्रेषणविधिर्न प्रतिपादितः प्रथम ?, उच्यते, अयमेव प्रेषणक्रमः, यदुत प्रथममगीतार्थः प्रेष्यते पश्चाद्योगिप्रभृतय इति, आह-इत्यमेवोपन्यासः कस्मान्न कृतः ?, उच्यते, अप्रेषणाहत्वं सर्वेषां तुल्यं वर्त्तते, ततश्च योऽस्तु सोऽस्तु प्रथममिति न कश्चिद्दोषः। इदानीं तेषां गमनविधि प्रतिपादयन्नाह
पंथुञ्चारे उदए ठाणे भिक्खंतरा य वसहीओ। तेणा सावयवाला पच्चावाया य जाणविही ॥१४३ ॥ 'पंथ'त्ति पन्थानं-मार्ग चतुर्विधया प्रत्युपेक्षणया निरूपयन्तो गच्छन्ति, 'उच्चारैत्ति उच्चारणप्रश्रवणभूमिं निरूपयन्तो
यदुत प्रथममगीतार्थप
कृतः ।, उच्यते, अप्रेषणा
इदानीं तेषां