________________
श्रीओघनियुक्तिः
द्रोणीया
वृत्तिः
॥६५॥
CREAK
तुरंतो अ ण पेहे पंथं पाढहिओ न चिर हिंडे । विगई पडिसेहेइ तम्हा जोगिं न पेसेजा ॥ ७१ ॥ (भा०)
हवालादेरप्रेM त्वरमाणः सन्न प्रत्युपेक्षते पन्थानं, तथा पाठार्थी सन्न चिरं भिक्षां हिण्डते, तथा लभ्यमाना विकृतीः-दध्यादिकाः प्रति- षणं भा. षेधयति, तस्माद्योगिनं न प्रेषयेत् । दारं । वृषभोऽपि न प्रेषणीयो यत एते दोषा भवन्ति
६९-७२ ठवणकुलाणि न साहे सिहाणि न देंतिजा विराहणया।परितावण अणुकंपण तिण्हऽसमत्थो भवे खमगो७२ भा०
अगीतार्था
दरपि प्रेषणं | वृषभो हि प्रेष्यमाणः कदाचिद्रुषा स्थापनाकुलानि 'न साहे'त्ति न कथयति, अथवा 'सिट्टाणि न देंति'त्ति कथितान्यपि
| नि.१४१ तानि स्थापनाकुलानि न ददति अन्यस्य, तस्यैव तानि परिचितानि, 'जा विराहणय'त्ति ततश्च स्थापनाकुलेषु अलभ्यमानेषु या विराधना ग्लानादीनां सा सर्वा आचार्यस्य दोषेण कृता भवति । दारं । अथ क्षपकोऽपि न प्रेष्यते, यतः परितापना-दुःखासिका आतपादिना भवति क्षपकस्य, 'अणुकंपण'त्ति अनुकम्पया वा लोकः क्षपकस्यैव ददाति, नान्यस्य, तथा 'तिण्हऽसमत्थो भवे खमओ' त्रयो वारा यद्भिक्षाटनं तस्य-वारत्रयाटनस्यासमर्थः क्षपकः । द्वारम् । यदा तु पुनः151 प्रेषणार्हा न भवन्ति,
एए चेव हवेज्जा पडिलोमेणं तु पेसए विहिणा । अविही पेसिजंते ते चेव तहिं तु पडिलोमं ॥१४१॥ एत एव बालादयो भवेयुस्तदा किं कर्त्तव्यमित्याह-'पडिलोमेणं तु पेसए विहिणा' अनुलोमः-उत्सर्गस्तद्विपरीतः प्रतिलोमः-18 अपवादस्तं प्रतिलोम-अपवादमङ्गीकृत्य एतानेव बालादीन् प्रेषयेत्, कथम् ?-'विधिना' यतनया-वक्ष्यमाणया । यदा पुनस्त एव बालादयोऽविधिना प्रेष्यन्ते तदाऽविधिना प्रेष्यमाणेषु त एव दोषाः, क?, 'तहिं तु' 'तस्मिन् क्षेत्रे प्रेष्यमा
SAUSIOS LOS ASASHI9499