SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ SCHICHIRURGISISAHAAAA समर्थःभिक्षवः-एतव्यतिरिक्ताः, क्षुल्लकाः प्रसिद्धाः, 'एते गच्छगतागच्छनिर्गताश्च' इत्थमुपन्यासः प्राक् कृतः, तत्कस्माजिनकल्पिकादयो गच्छनिर्गता आदी व्याख्याताः ?, उच्यते, जिनकल्पिकादीनां प्राधान्यख्यापनार्थम् , आह-प्रथममेव कस्मादित्थं नोपन्यासः कृतः ?, उच्यते, तेऽपि जिनकल्पिकादयो गच्छगतपूर्वा एवास्यार्थस्य ज्ञापनार्थम्, आह-प्रत्येकबुद्धा न गच्छनिर्गताः, न, तेषामपि जन्मान्तरे तन्निर्गतत्वसद्भावात् , यतस्तेषां नव पूर्वाणि पूर्वाधीतानि विद्यन्ते । द्वारम्। इदानीमवधावतः प्रतिपादयन्नाह ओहावंता दुविहा लिंगविहारे य होंति नायवा । लिंगेणऽगारवासं नियया ओहावण विहारे ॥१२६॥ 'अवधावन्तः' प्रव्रज्यादेरपसर्पन्तः 'द्विविधाः' द्विप्रकाराः 'लिंगविहारे यत्ति लिङ्गादवधावन्ते-अवसर्पन्ति गृहस्थतां प्रतिपद्यन्त इत्यर्थः, 'विहारे यत्ति उद्यतविहाराद् येऽवधावन्ति-अपसर्पन्ति पार्श्वस्थादयो भवन्ति, एवमेते विज्ञेया भवन्त्यवधावमानाः। एतदेव व्याख्यानयन्नाह-लिंगेणऽगारवा लिङ्गेनावधावन् गृहवासं प्रतिपद्यते, नितिया ओहावण विहारे विहारादवधावन्नित्यादिषु वासं करोति । दारं । इदानीमाहिण्डकान् प्रतिपादयन्नाह उवएस अणुवएसा दुविहा आहिंडआ मुणेयवा । उवएसदेसदसण थूभाई हुति गुवएसा ॥ १२७॥ तत्र एके उपदेशाहिण्डकाः अपरेऽनुपदेशाहिण्डकाः एवमेते द्विविधा आहिण्डका मुणितव्याः । तत्र 'उवएस'त्ति द्वारपरामर्शः 'देसदसण'त्ति देशदर्शनार्थ द्वादश वर्षाणि ये पर्यटन्ति सूत्रार्थों गृहीत्वा एते उपदेशाहिण्डकाः। अनुपदे त्वमी
SR No.600353
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami
AuthorPurvacharya, Dronacharya,
PublisherAgamoday Samiti
Publication Year1919
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy