________________
SCHICHIRURGISISAHAAAA
समर्थःभिक्षवः-एतव्यतिरिक्ताः, क्षुल्लकाः प्रसिद्धाः, 'एते गच्छगतागच्छनिर्गताश्च' इत्थमुपन्यासः प्राक् कृतः, तत्कस्माजिनकल्पिकादयो गच्छनिर्गता आदी व्याख्याताः ?, उच्यते, जिनकल्पिकादीनां प्राधान्यख्यापनार्थम् , आह-प्रथममेव कस्मादित्थं नोपन्यासः कृतः ?, उच्यते, तेऽपि जिनकल्पिकादयो गच्छगतपूर्वा एवास्यार्थस्य ज्ञापनार्थम्, आह-प्रत्येकबुद्धा न गच्छनिर्गताः, न, तेषामपि जन्मान्तरे तन्निर्गतत्वसद्भावात् , यतस्तेषां नव पूर्वाणि पूर्वाधीतानि विद्यन्ते । द्वारम्। इदानीमवधावतः प्रतिपादयन्नाह
ओहावंता दुविहा लिंगविहारे य होंति नायवा । लिंगेणऽगारवासं नियया ओहावण विहारे ॥१२६॥ 'अवधावन्तः' प्रव्रज्यादेरपसर्पन्तः 'द्विविधाः' द्विप्रकाराः 'लिंगविहारे यत्ति लिङ्गादवधावन्ते-अवसर्पन्ति गृहस्थतां प्रतिपद्यन्त इत्यर्थः, 'विहारे यत्ति उद्यतविहाराद् येऽवधावन्ति-अपसर्पन्ति पार्श्वस्थादयो भवन्ति, एवमेते विज्ञेया भवन्त्यवधावमानाः। एतदेव व्याख्यानयन्नाह-लिंगेणऽगारवा लिङ्गेनावधावन् गृहवासं प्रतिपद्यते, नितिया ओहावण विहारे विहारादवधावन्नित्यादिषु वासं करोति । दारं । इदानीमाहिण्डकान् प्रतिपादयन्नाह
उवएस अणुवएसा दुविहा आहिंडआ मुणेयवा । उवएसदेसदसण थूभाई हुति गुवएसा ॥ १२७॥ तत्र एके उपदेशाहिण्डकाः अपरेऽनुपदेशाहिण्डकाः एवमेते द्विविधा आहिण्डका मुणितव्याः । तत्र 'उवएस'त्ति द्वारपरामर्शः 'देसदसण'त्ति देशदर्शनार्थ द्वादश वर्षाणि ये पर्यटन्ति सूत्रार्थों गृहीत्वा एते उपदेशाहिण्डकाः। अनुपदे त्वमी