________________
श्री ओघनिर्युक्तिः द्रोणीया
वृत्तिः
॥ ६१ ॥
'जं एत्थ नाणतं' यदत्र नानात्वं - यो विशेषस्तमहं वक्ष्ये समासतः । इदानीमनन्तरगाथोक्ताः सर्व एव सामान्येन चतुविधाः साधवो भवन्ति ।
जयमाणा विहरंता ओहाणाहिंडगा चउद्धा उ । जयमाणा तत्थ तिहा नाणट्ठा दंसणचरिते ॥ १२४ ॥ 'यती प्रयत्ने' 'यतमानाः प्रयत्नपराः 'विहरन्तः' विहरमाणा मासकल्पेन पर्यटन्तः 'ओहाण'त्ति अवधावमानाः, प्रत्रज्यातोऽवसर्पन्त इत्यर्थः, तथा 'आहिण्डकाः ' भ्रमणशीलाः, एवमेते चतुर्विधाः, इदानीं “यथोद्देशं निर्देशः " इति न्यायाद्यतमाना उच्यन्ते - 'जयमाणा तत्थ तिहा' यतमानास्त्रिप्रकाराः, कथं १, 'नाणदंसणचरित्ते' तत्थ णाणट्ठा कथं जयन्ति १, जदि आयरिआणं जं सुअं अत्थो वा पग्गहिअ अण्णा य से सत्ती अत्थि घेत्तुं धारेडं वा ताहे विसज्जावेत्ता अत्ताणं अन्नओ वञ्चंति, एवं चैव दंसणपभावगाणं सत्थाणं अट्ठाए वच्चंति, तत्त्वार्थादीनां तथा चरित्तट्ठाए देसंतरं गयाणं केणइ कारणेणं, तत्थ जदि पुढविकाइयाइ पउरं ततो न चरितं सुज्झइ ताहे निग्गच्छन्ति, एसा चरित्तजयणा खलु, एवं तिविहा समासतो समक्खाया । दारं । इदानीं विहरमाणका उच्यन्ते, अत आह- 'विहरंतावि अ दुविहा' विहरमाणका द्विप्रकारा, गच्छगता निग्गया चेव, एतदेव व्याख्यानयन्नाह -
पत्तेयबुद्ध जिणकप्पिया य पडिमासु चैव विहरंता । आयरिअथेरवसभा भिक्खू खुड्डा य गच्छंमि ॥ १२५ ॥
प्रत्येकबुद्धा जिनकल्पिकाश्च प्रतिमाप्रतिपन्नाश्च - ' मासाई सत्तता' इत्येवमादि एते गच्छनिर्गता विहरमाणकाः । इदानीं गच्छप्रविष्टा उच्यन्ते - 'आयरिअ' आचार्यः - प्रसिद्धः स्थविरो-यः सीदन्तं ज्ञानादौ स्थिरीकरोति, वृषभो - वैयावृत्त्यकरण
अगीतार्थविहारे दो
षाः भा. ६७ अनेके प्र त्युपेक्षकाः नि. १२३१२५
॥ ६१ ॥