SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ साधुपरीक्षा नि.१०११०२-१०३ | स्थानविधिः |नि.१०३. १०४ श्रीओघ- विकथाः कुर्वन्ति, तथा 'बुग्गहत्ति विग्रहः-कलहस्तं कुर्वन्ति, "किड्ड'त्ति पाशककपर्दकैः क्रीडन्ति, 'भावंमि' भावविषया नियुक्तिः द्रोणीया प्रत्युपेक्षणा । उक्ता अभ्यन्तरा भावप्रत्युपेक्षणा, इदानीमेतद्दोषवर्जितेषु संयतेषु प्रविशति, एतदेवाहवृत्तिः संविग्गेसु पवेसो संविग्गऽमणुन्न बाहि किइकम्मं । ठवणकुलापुच्छणया एत्तोचिअगच्छ गविसणया॥१०॥ ___ संविग्नाः-मोक्षाभिलाषिणस्तेषु प्रवेशः कर्त्तव्यः समनोज्ञेषु । अथ समनोज्ञा न सन्ति ततः 'संविग्गऽमणुण्ण'त्ति संविज्ञेषु ४ अमनोज्ञेषु प्रवेशः, तत्र च 'बाहित्ति बहिरेव प्रविशन्नुपकरणमेकस्मिन् प्रदेशे मुश्चति, ततः 'कितिकम्मति तदुत्तरकालं वंदनं है करोति, ततः 'ठवणकुलापुच्छणया' स्थापनाकुलानि पृच्छति भिक्षार्थ, ततस्ते कथयन्ति-अमुकत्रामुकानि । 'एत्तोच्चिअ गच्छत्ति अस्या एव भिक्षाटनभूमेर्गमिष्यामि, इत्येवं ब्रवीति । 'गवेसणयत्ति तं तस्मादामादेर्निर्गतं न निर्गतमिति वा एवं गवेषणं कुर्वन्ति । उक्तं साधर्मिकद्वारम्, इदानीं वसतिद्वारमभिधीयते, स च साधुर्गच्छन् अस्तमनसमये वसति निरूपयति, सा च एषु स्थानेषु निरूपणीया संविग्गसंनिभद्दग सुन्ने निइयाई मोत्तुहाच्छंदे । वच्चंतस्सेतेसुं वसहीए मग्गणा होइ ॥१०४॥ 'संविग्गेसु वसतिमग्गणा होई'संविग्नेषु वसतिमार्गणा कर्तव्या, सी-श्राद्धःभद्रकः-संविग्नभावितस्तस्मिन्चा वसतिमार्गणा| कर्तव्या, तदभावे शून्यगृहादौ वसतिमार्गणा कर्त्तव्या, 'णितियादित्ति नित्यवासादिषु, आदिशब्दात्पार्श्वस्थादयस्त्रयो गृह्यन्ते, तेषु वसतिमार्गणं कर्त्तव्यं, 'मोत्तुहाईदेत्ति मुक्त्वा यथाच्छन्दान् स्वच्छन्दानित्यर्थः, तत्र वसतिर्न मृग्यते, SISUALISHIRISHGA
SR No.600353
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami
AuthorPurvacharya, Dronacharya,
PublisherAgamoday Samiti
Publication Year1919
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy