________________
साधुपरीक्षा नि.१०११०२-१०३ | स्थानविधिः |नि.१०३.
१०४
श्रीओघ- विकथाः कुर्वन्ति, तथा 'बुग्गहत्ति विग्रहः-कलहस्तं कुर्वन्ति, "किड्ड'त्ति पाशककपर्दकैः क्रीडन्ति, 'भावंमि' भावविषया नियुक्तिः द्रोणीया
प्रत्युपेक्षणा । उक्ता अभ्यन्तरा भावप्रत्युपेक्षणा, इदानीमेतद्दोषवर्जितेषु संयतेषु प्रविशति, एतदेवाहवृत्तिः
संविग्गेसु पवेसो संविग्गऽमणुन्न बाहि किइकम्मं । ठवणकुलापुच्छणया एत्तोचिअगच्छ गविसणया॥१०॥ ___ संविग्नाः-मोक्षाभिलाषिणस्तेषु प्रवेशः कर्त्तव्यः समनोज्ञेषु । अथ समनोज्ञा न सन्ति ततः 'संविग्गऽमणुण्ण'त्ति संविज्ञेषु ४ अमनोज्ञेषु प्रवेशः, तत्र च 'बाहित्ति बहिरेव प्रविशन्नुपकरणमेकस्मिन् प्रदेशे मुश्चति, ततः 'कितिकम्मति तदुत्तरकालं वंदनं है करोति, ततः 'ठवणकुलापुच्छणया' स्थापनाकुलानि पृच्छति भिक्षार्थ, ततस्ते कथयन्ति-अमुकत्रामुकानि । 'एत्तोच्चिअ
गच्छत्ति अस्या एव भिक्षाटनभूमेर्गमिष्यामि, इत्येवं ब्रवीति । 'गवेसणयत्ति तं तस्मादामादेर्निर्गतं न निर्गतमिति वा एवं गवेषणं कुर्वन्ति । उक्तं साधर्मिकद्वारम्, इदानीं वसतिद्वारमभिधीयते, स च साधुर्गच्छन् अस्तमनसमये वसति निरूपयति, सा च एषु स्थानेषु निरूपणीया
संविग्गसंनिभद्दग सुन्ने निइयाई मोत्तुहाच्छंदे । वच्चंतस्सेतेसुं वसहीए मग्गणा होइ ॥१०४॥ 'संविग्गेसु वसतिमग्गणा होई'संविग्नेषु वसतिमार्गणा कर्तव्या, सी-श्राद्धःभद्रकः-संविग्नभावितस्तस्मिन्चा वसतिमार्गणा| कर्तव्या, तदभावे शून्यगृहादौ वसतिमार्गणा कर्त्तव्या, 'णितियादित्ति नित्यवासादिषु, आदिशब्दात्पार्श्वस्थादयस्त्रयो गृह्यन्ते, तेषु वसतिमार्गणं कर्त्तव्यं, 'मोत्तुहाईदेत्ति मुक्त्वा यथाच्छन्दान् स्वच्छन्दानित्यर्थः, तत्र वसतिर्न मृग्यते,
SISUALISHIRISHGA