SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ तश्च । इदानीमसौ अभ्यन्तरप्रत्युपेक्षणामङ्गीकृत्य द्रव्यतः परीक्षां करोति साधर्मिकासन्नेषु कुलेषु भिक्षाचर्यायां प्रविष्टः सन्पविसंतनिमित्तमणेसणं व साहइ न एरिसा समणा । अम्हंपि ते कहंती कुक्कुडखरियाइठाणं च ॥१०१।। प्रविशन् भिक्षार्थ निमित्तं पृच्छचते गृहस्थैस्ततश्च न कथयति, 'अणेसणं' अनेषणां गृहस्थेन क्रियमाणां निवारयति, 'नद्र एरिसा समणा' नास्मदीया एवंविधाः श्रमणाः, अस्माकं हि ते निमित्तं कथयन्ति अनेषणीयमपि गृह्णन्ति एवमभिधीयते गृहस्थेन, 'कुक्कुड'त्ति कुक्कुडप्रायोऽयमिति । एवं तावद्भिक्षामटता प्रत्युपेक्षणा कृता, इदानीं दूरस्थ एवोपाश्रयप्रत्युपेक्षणां करोति-'खरिआदिवाण ति खरिया-व्यक्षरिका तत्समीपे स्थान-उपाश्रयः, आदिशब्दाच्चरिकादिसमीपे वा । इयं ताव-13 वसतिबाह्या प्रत्युपेक्षणा कृता, इदानीमुपाश्रयाभ्यन्तरे द्रव्यप्रत्युपेक्षणां कुर्वन्नाह| दवंमि ठाणफलए सेजासंथारकायउच्चारे । कंदप्पगीयविकहा बुग्गहकिड्डा य भावंमि ॥ १०२॥ द्रव्यमित्ति द्वारपरामर्शः, 'ठाणफलए'त्ति स्थानं-अवस्थितिः, फलकानामवस्थितिं पश्यति, तानि हि वर्षाकाल एव गृह्यन्ते न शेषकाले, स तु प्रविष्टः शेषकालेऽपि फलकानि गृहीतानि पश्यति, सेजा' इति शेरतेऽस्यामिति शय्या-आस्तरणं तदास्तृतमेवास्ते, संस्तारकाः-तृणमयाः, प्रकीर्यन्तेऽधस्तृणानि स्वपद्भिस्तं संस्तारकं पश्यति, 'काय'त्ति कायिकाभूमि गृहस्थसंबद्धां पश्यति, 'उच्चार'त्ति गृहस्थैः सह पुरीषव्युत्सर्ग कुर्वन्ति, अथवा 'उच्चारै ति श्लेष्मणः परिष्ठापनमङ्गणे कुर्वन्ति, एवं स साधुः प्रविशति । इयमभ्यन्तरा द्रव्यप्रत्युपेक्षणा, इदानीमभ्यन्तरां भावप्रत्युपेक्षणां प्रतिपादयन्नाह-कन्दर्पगीत-15 A GRASSLARARASAASAS
SR No.600353
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami
AuthorPurvacharya, Dronacharya,
PublisherAgamoday Samiti
Publication Year1919
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy