________________
उत्तराध्ययन
॥४८॥
रुचिः, पापं सर्वमिदं व्यधात् ॥११५॥ किमेष मद्यं पिबती-त्यपृच्छत्तं ततो नृपः॥ इदं वो दर्शयिष्यामी-त्युवाच द्वितीयमध्य श्रीयकोऽपि हि ॥११६॥ द्वितीये चाहि सभ्यानां, राज्ञश्च श्रीयकः सुधीः॥ एकैकमार्पयत्पन, शिक्षितेनाऽनुजीविना। लायनम् (२) ॥११७॥ उग्रप्रत्यग्रमदन-फलनिःस्यन्दभावितम् ॥ पापस्सादापयत्पाथो-रुहं वररुचेः पुनः ॥११८॥ नृपाद्यास्तानि पद्मानि, घायं घायमवर्णयन् ॥ ततो वररुचिःखीय-मप्यजिघ्रत् पयोरुहम् ॥११९॥ सुरां स चन्द्रहासाख्यां, निशापीतां ततोवमत् ॥ तद्वीक्ष्य भर्सितः सभ्यः, सभाया निर्जगाम च ॥१२० ॥ स खनिन्दापनोदाय, प्रायश्चित्तचिकीस्ततः॥ इत्यपृच्छत् द्विजान् किं हि, मद्यपानाघघातकम् ?॥१२१॥ तापितत्रपुणः पानं, मदिरापानपापहृत् ॥ तैरित्युक्ते सोऽपि सद्य- स्तन्निपीय व्यपद्यत ॥ १२२ ॥
इतश्च स्थूलभद्रोऽपि, सम्भूतविजयप्रभून् ॥ सेवमानः श्रुताम्भोधेः, पारं प्राप क्रमात्सुधीः ॥१२३॥ सम्भूतविजयाचार्यान् , प्रणम्य मुनयस्त्रयः ॥ वर्षाकालेऽन्यदाऽऽयाते, चक्रुरेवमभिग्रहान् ॥ १२४॥ स्थित्वा सिंहगुहाद्वारे, चतुर्मासीमुपोषितः॥ कायोत्सर्ग करिष्यामी-त्याद्यश्चक्रे प्रतिश्रवम् ॥ १२५ ॥ दृग्विषाशीविषत्रिल-द्वारे स्थास्याम्युपोषितः॥ चतुर्मासी कृतोत्सर्गो, द्वितीयोऽभ्यग्रहीदिति ॥ १२६ ॥ स्थास्यामि कूपफलके, कृत्वोत्सर्गमुपोषितः ॥
*
॥४८॥ चतुर्मासीमहमिति, प्रतिपेदे तृतीयकः ॥ १२७ ॥ ज्ञात्वा तान् संयतान् योग्या- ननुमेने गुरुयंदा ॥ स्थूलभ-5 द्रस्तदोत्थाय, गुरूनेवं व्यजिज्ञपत् ॥ १२८ ॥ कुर्वन् पडूरसमाहार-मकुर्वन् प्रबलं तपः ॥ स्थास्याम्यहं चतुर्मासी,
CAMERASACRECRACCORRECORE