________________
उत्तराध्ययन
॥४७॥
595%
विचारय महाशय !॥८५॥ अशोकवनिकांगत्वा, सोऽप्येवं व्यमृशत्ततः॥ नियोगिनां राजकार्य-व्यग्राणां व सुखं द्वितीयमध्यहै भवेत् ? ॥८६॥ नियोगी दुःस्थवत्काले-ऽप्यनुते नहि भोजनम् ॥ अधमर्ण इव क्वापि, नेष्टे निद्रातुमप्यसौ !॥८७॥ यनम् (२)
राज्यचिन्ताकुलः स्त्रीश्च, स स्मर्तुमपि न प्रभुः ॥ क्वाऽसौ क्षमोऽनुभवितुं, गीतनाट्यादिकं पुनः ? ॥ १८ ॥ सत्यप्येवं है। खामिभक्तः, स्वामिकृत्यं विधीयते ॥ नोपद्रवेयुः पिशुना–श्चेनिष्कारणवैरिणः ॥ ८९ ॥ पिशुनोपद्रवोऽप्युच्चै- न दुःखाकुरुते तदा ॥ यदि राज्ञां मनो न स्यात् , पताकाञ्चलचञ्चलम् ॥ ९० ॥ नृपेषु चलचित्तत्व- सन्देहस्त्वमुनैव हि ॥ राज्ञाऽपास्तोऽनुरक्तेऽपि, मत्ताते द्वेषमीयुपा ॥९१॥ तदेवमैहिक सौख्यं, तस्य न स्यात्परत्र तु ॥ दुष्कर्म द्रविण-I क्रीता, ढोकते नरकव्यथा ॥९२॥ तदैहिकामुष्मिकार्थ-बाधके खामिकर्मणि ॥ यत्यते चेत्तदा किं न, यत्यते खहिते | व्रते ? ॥९३ ॥ ध्यात्वेति स्थिरवैराग्यः, स्थूलभद्रो विशुद्धधीः ॥ वेणीमुदखनत्तैल-कस्तूरीपङ्कपङ्किलाम् ॥९४ ॥ कृत्वा धर्मध्वज रत्न-कम्बलस्य दशागणैः ॥ सभां गत्वाऽभ्यधाद्भप-मालोचितमिदं मया ॥९५॥ इत्युक्त्वा धर्म-18 लाभं च, दत्त्वा स प्रस्थितो मुनिः॥निर्मोहो निरगाद्राज-गेहाद इवाम्बुदात् ॥९६॥ मायां विधाय गन्ताऽयं, वेश्यावश्मनि किं पुनः १॥ इति ध्यायन गवाक्षेण, क्षमापस्तं यान्तमैक्षत ॥ ९७॥ कुथ्यत्कुणपदुर्गन्ध-दुर्गमेऽप्याऽऽ-I स्पदे स तु ॥ गच्छन्नाच्छादयद् घ्राणं, नाऽपि वक्रममोटयत् ॥९८॥ तथा ब्रजन्तं तं दृष्ट्वा, दध्यावेवं स भूधवः॥ वीत मोहो महात्मायं, मुधा ध्यातं मयाऽन्यथा ॥९९।। स्थूलभद्रोऽपि सम्भूत-विजयखामिसन्निधौ ॥ गत्वा नत्वा च तान्
॥४७॥
25E