________________
तश्च ततः सद्यो, जगाम निजधाम सः॥ आदाय प्रन्थिकां तां च, चरोऽदान्मत्रिणे रहः॥४१॥ छन्नरक्षितदीनार-| ग्रन्थिना मत्रिणा समम् ॥प्रातः पौरपरीतोऽगा-द्भूजानिरथ जाह्नवीम् ॥ ४२ ॥ तत्राऽऽयातो वररुचि-र्दिदृशुं वीक्ष्य | भूपतिम् ॥ प्रोत्सर्पिदर्पः प्रारेभे, गङ्गां स्तोतुं विशेषतः॥४३॥ स्तुतिप्रान्ते च पादाभ्यां, विप्रो यन्त्रमचीचलत् ॥ दीना-13 रग्रन्थिका सा तु, नोल्लुत्याऽऽगाकरोदरे॥४४॥ यदा स ग्रन्थिकां नाऽऽप, पाणिनाऽपि गवेषयन् ॥ स्मित्वाऽमात्यस्तदेत्यूचे, गङ्गा दत्तेऽद्य किं न ते ?॥४५॥ खद्रव्यमुपलक्ष्याऽथ, गृहाणेति निगद्य सः॥ तां प्रन्थिकां ददौ तस्मै, तां च प्रेक्ष्य स खिन्नवान् ॥४६॥ खां प्रवर्धयितुं ख्याति, जनं वञ्चयितुं धनम् ॥ सायमत्र धनं क्षिप्त्वा, प्रातर्गृह्णात्यसौ प्रभो! ॥४७॥ इत्थं वररुचेर्दम्भ, मत्रिणोक्ते नृपादयः॥ अयं महाधूत इति, तं निन्दन्तो गृहं ययुः॥४८॥[युग्मम् ] तेनामात्यप्रयोगेण, प्राप्तनिन्दः स वाडवः ॥ इति व्यचिन्तयद्रोषा-द्वाडवाग्निरिव ज्वलन् ॥ ४९ ॥ हिलीतोऽस्मि मुधा* लोके, पापेनाऽनेन मत्रिणा ॥ तद्यथाशक्त्यहमपि, प्रतिकुर्वेऽस्य किञ्चन ॥५०॥ध्यात्वेति तस्याऽमात्यस्य, छिद्राणि ज्ञातुमन्यहम् ॥ वस्त्रादिदानस्तदासीं, वशीचके स काञ्चन ॥५१॥ मत्रिगेहखरूपं तं, पृच्छन्तं साऽन्यदेत्यवक् ॥ अस्ति श्रीयकवीवाहः, प्रारब्धोऽमात्यसमनि ॥५२॥ तत्र भूमिभुजो भोक्तुं, सतवस्यागमिष्यतः ॥ निष्पाद्यते प्रदानाय, विविधायुधधोरणी॥५३॥ छलान्वेषी तदाऽऽसाद्य, छलं वररुचिर्द्विजः॥ अपाठयच्छिशूनेवं, मोदकादिवशीकृतान् ॥५४॥"यत्कर्ता शकटालोऽयं, तन्न जानाति पार्थिवः॥ हत्वा नन्दं तस्य राज्ये, श्रीयकं स्थापयिष्यति ॥५५॥" प्रति