SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन पथप्रवृत्तानां विघ्नकरत्वेन मालिन्यहेतुत्वेन च तदुपमा एव, तुरवधारणे, स्त्रियो भवन्तीत्यवधार्य नो नैव ताभिः द्वितीयमध्य स्त्रीभिः 'विणिहणिजत्ति' विनिहन्यात् संयमजीवितोपघातेन अतिपातयेदात्मानमिति शेषः । कृत्यमाह- यनम् (२) ॥४४॥ चरेद्धर्मानुष्ठानं सेवेत, आत्मगवेषकः कथं मयाऽऽत्मा संसारान्निस्तारणीय इत्यभिप्रायवानिति सूत्रार्थः ॥१७॥ * उदाहरणश्चात्र, तथाहि। उदायिभूपोपज्ञेऽभूत् , पाटलीपुत्रपत्तने ॥ नन्दवंशे कृतानन्दो, नवमो नन्दभूपतिः ॥१॥ कल्पकान्वयजोऽन ल्प-बुद्धितल्पो विकल्पवित् ॥ तस्यासीच्छकटालाह्वो, मन्त्री जिष्णोरिवाङ्गिराः॥ २ ॥ तस्य लक्ष्मीवती पत्नी, विष्णो-18 हूँ लक्ष्मीरिवाऽभवत् ॥ स्थूलभद्रश्रीयकाहौ, द्वावभूतां तयोः सुतौ ॥ ३॥ यक्षा यक्षदत्ता भूता, भूतदत्ता च सेनिका ॥ वेणा रेणेति संज्ञाश्च, सुताः सप्ताऽभवंस्तयोः॥४॥ यक्षा दक्षाऽग्रहीत्तासु, श्रुतं सकृदपि श्रुतम् ॥ एकैकवारद्धयाऽन्या, अप्येवं जगृहुर्दुतम् ॥ ५॥ यावद्रेणा सम्मकृत्वः, काव्याद्याकर्ण्य सत्वरम् ॥ निर्ममे कण्ठपीठस्थं, खाभिधानमिवोचकैः॥६॥ रूपेणाप्रतिरूपेण, दत्तपत्रा रतेरपि ॥ लावण्यपुण्या पण्यस्त्री, तत्र कोशाभिधाऽभवत् ॥७॥ स्थूलभद्रः कलाचार्या-दधीत्य सकलाः कलाः॥ कोशां वीक्ष्यानुरक्तस्तां, तस्थौ तस्या निकेतने ॥ ८॥ भूरिभूरि ॥४४॥ प्रदानस्तां, स खीचके कलानिधिः॥ तस्या मानसमप्यात्मा-यत्तं चक्रे गुणैर्निजैः॥९॥ अहो! श्रीस्थूलभद्रस्य, सौभाग्यं जगदुत्तमम् ॥ तन्मयीवाऽभवद्येन, कोशा वारवधूरपि ॥ १०॥ तया सममविज्ञाता-ऽहोरात्रपरिवर्तनः॥ *AICINAS CASA
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy