________________
454534
अर्हद्दत्तोऽपि तदनु-सेहेऽरतिपरीषहम् ॥ ११७ ॥ प्राप्यबोधममरादिति यद-संयतोऽरतिपरीपहमेषः ॥ सोढवान् शमधनैरपरैर-प्येवमेव स सदा सहनीयः॥ ११८ ॥ इत्यरतिपरीषहे अर्हद्दत्तमुनिकथा ॥७॥ उत्पन्नसंयमारतेश्च स्त्रीभिः प्रार्थ्यमानस्य तदभिलाषः स्यादिति स्त्रीपरीषहमाहमूलम्- संगो एस मणुसाणं, जाओ लोगंमि इत्थीओ।
जस्स एआ परिणाया, सुकडं तस्स सामण्णं ॥ १६ ॥ व्याख्या-सङ्गो लेप एष वक्ष्यमाणो मनुष्याणां मक्षिकाणामिव श्लेष्मा, तमेवाह-याः काश्चन मानुष्याद्या लोके जगति स्त्रियो युवतयः, एता हि हावभावादिभिरत्यन्तासक्तिहेतवो मनुष्याणामित्येवमुक्तं, अन्यथा गीताद्यपि सङ्गहे-1 तुरेव, मनुष्यग्रहणं च तेषामेव मैथुनसंज्ञातिरेकात् , ततः किमित्याह- यस्य यतेरेताः स्त्रियः परिज्ञाता ज्ञपरिज्ञया | अत्रामुत्र च महानर्थहेतुतया विदिताः, प्रत्याख्यानपरिजया च प्रत्याख्याताः, 'सुकडंति' सुष्ठकृतं 'तस्सत्ति' विभ-४ क्तिव्यत्ययात्तेन श्रामण्यं चारित्रं, अयं भावः-अवद्यहेतुत्यागो हि व्रतं, रागद्वेषावेव चावद्यहेतू, न च स्त्रीभ्यः परं है रागद्वेपमूलमस्तीति स्त्रीप्रत्याख्यान एव श्रामण्यं सुकृतं भवतीति सूत्रार्थः ॥ १६ ॥ अतः किं विधेयमित्याह- । मूलम्-एअमादाय मेहावी, पंकभूआ उ इत्थीओ ॥नो ताहिं विणिहणेज्जा, चरेजत्तगवेसए ॥१७॥ व्याख्या-एतमनन्तरमुक्तं वक्ष्यमाणञ्चार्थमादाय बुद्ध्या गृहीत्वा मेधावी तमेवाह- पङ्कः कर्दमस्तद्भता एव मुक्ति
5
625