________________
उत्तराध्ययन भववाक्यं चा-स्मार्षीत्स्वीकृतमात्मना ॥ ७६ ॥ दुर्बोधस्य ततस्तस्य, प्रतिबोधाय सोऽमरः ॥ पाथः पूर्णतिप्राय, प्रोचै-द्वितीयमध्य ॥४२॥ चक्रे जलोदरम् ॥ ७७ ॥ उत्थातुमपि तद्धारा-दर्हद्दत्तः शशाक न॥ जहुवैद्याश्च सर्वेऽपि, तं चिकित्सितुमक्षमाः॥७॥ यनम् (२)
सद्यः समग्ररोगान्तं, करोमीत्युचकैर्वदन् ॥ ततोऽभ्रमत्पुरे तत्र, स देवो वैद्यरूपभृत् ॥ ७९ ॥ अहहत्तोऽथ तं वीक्ष्य, सद्यः माह कृताञ्जलिः॥नीरुजं कुरु मां वैद्य !, व्यपनीय जलोदरम् ॥ ८॥ निजगादाऽगदङ्कारो, गदोऽसाध्योऽयमस्ति ते॥ तथापि शमयाम्येन-मुपायैर्विविधैरहम् ॥ ८१॥ किन्तु भेषजशस्त्रादे-रमुंकोत्थलकं मम॥ यावजीवं समुत्पाट्य, त्वया सेव्योऽहमन्वहम् ॥ ८२॥ ततो रोगी जगौ रोग-मेनं हृतवतस्तव ॥ सेवकोऽस्मि विना मूल्यं, क्रीतः किं ? भूरिभाषितैः॥८३॥ नीतो नीरोगतां माया-भिषजा भेषजैस्ततः॥ तद्दासत्वमुरीकृत्य, तेन साकं चचाल | सः॥ ८४॥ उत्पाटनार्थ तस्याथ, शस्त्रकोत्थलकं निजम् ॥ देवो ददौ महाभारं, निर्ममे तं च मायया ॥८५॥ अर्हदत्तोऽपि तं भूरि-भारमन्वहमुद्वहन् ॥ इति दध्यौ कलमयं, मया शश्वद्वहिष्यते ? ॥८६॥ वाग्बद्धश्च कथङ्कार, भारमेनं । जहाम्यहम् ॥ चिन्तयन्निति सोऽचाली-द्वीवधानतकन्धरः॥ ८७॥ ददर्श चाऽन्यदा क्वापि, साधून्खाध्यायतत्परान्॥ | तदा तं वीवधोद्विग्न-मेवं मायाभिषग् जगौ॥ ८८ ॥ प्रव्रज्यां यदि गृह्णासि, तदा त्वं मुच्यसे मया ॥ स निशम्येति | ४. १ अत्रानिट्त्वादिटा न भाव्यम् , तथापि सर्वेषां धातूनां विकल्पितेट्रत्वं [ धूगौदितः-४-४-३८ ] इति सूत्रे 'बहुलमेकेषां विकल्पः'।
इति मतान्तरप्रदर्शनेन समर्थितवन्तः श्रीहेमचन्द्रसूरयः ॥