________________
गिरेः ॥ फलानि तस्य चूतस्य, तस्यै दद्या महामते ! ॥६२॥ मां च जातं खसात्कृत्वा, जैन धर्म विबोधयेः ॥ न पुनस्त्वमुपेक्षेथा, देवभूयं गतोऽपि माम् ॥ ६३॥ किञ्च वैताढ्यनित्याह-चैत्यपुष्करिणीजले ॥ न्यस्तमस्ति खनामाङ्क, कुण्डलद्वितयं मया ॥६४ ॥ वहूपायैरनुत्पन्न-प्रतिबोधस्स मे पुनः ॥ तद्दर्शनीयं भवता, स्वर्गलोकमुपेयुषा ॥६५॥ इति तद्वचने तेन, मूकेनाऽङ्गीकृते सति ॥ पुरोहितसुतः खर्गी, स्वस्थः खस्थानमासदत् ॥ ६६ ॥ स चान्यदा दिव
वा, मूकाम्बाकुक्षिमाययो॥ तस्याश्चाभूदकालेऽपि, तदाम्रर्फलदोहदः ॥ ६७॥ तं ज्ञात्वत्यलिखन्मूक-स्तदने स्मृतदेवगीः॥ चेन्मे गर्भममुं दत्से, तदाऽऽम्राणि समानये ॥ ६८ ॥ तद्वचः प्रतिपन्नाया-स्तस्या देवोक्तपर्वतात् ॥ आनीयाऽऽम्राणि मूकोऽपि, तं दोहदमपूरयत् ॥ ६९ ॥ सम्पूर्णदोहदा साऽथ, समये सुषुवे सुतम् ॥ तस्याऽर्हद्दत्त इत्याऽऽह्वा, पितरौ चक्रतुर्मुदा ॥ ७० ॥ ततः स मूकस्तं बाल-सोदरं लालयन् खयम् ॥ धर्माभ्यासकृते चैत्यो-पाश्र-10 येष्वनयत्सदा॥७१॥ मूनीन् वन्दयितुं मूको, नीचैश्चक्रे च तं बलात् ॥ स तु वीक्ष्य मुनीनुच्चै-रोदीन्न त्ववन्दत॥७२॥ नीतोप्युपाश्रये तेन, मोदकाद्यैः प्रलोभ्य सः॥ यतिदर्शनतोऽनश्यत् , करभादिव सैरिभः ॥७३॥ मूकेनोक्तोऽपि
बहुधा, साधूनां गन्धमप्यसौ ॥न सेहे कुग्रहग्रस्त, इव मत्रितगुग्गुलोः॥७४ ॥ परिश्रान्तस्तती मूकः, प्राब्राजीत्सा ४ धुसन्निधौ॥प्रपाल्य संयम खर्ग, गतः प्रायुत चाऽवधिम् ॥७५॥ सानुजं तमपश्यच, परिणीतचतुष्प्रियम् ॥ तत्पूर्व
१ उष्ट्रान्महिष इव ॥