________________
तद्वाणी-मित्यभाणीद्भरादितः॥ ८९ ॥ वाहं वाहममुं भारं, वज्रसारमहर्निशम् ॥ कुजीभूतोऽस्म्यहं तन्मे, साम्प्रतं 8 साम्प्रतं व्रतम्॥९॥ ततो मायागदङ्कार-तं निन्ये मुनिसन्निधौ ॥ तस्मै प्रदाप्य दीक्षां च, खयं खलॊकमीयिवान्॥११॥ गते देवे व्रतं हित्वा-ऽर्हद्दत्तोऽगानिजं गृहम् ॥ सुरोऽप्यवधिनाऽज्ञासी-तंप्रव्रज्यापरिच्युतम् ॥९२॥ ततो जलोदरव्याधि-बाधितं तं व्यधात्पुनः॥ तयैव परिपाट्या च, दीक्षयामास निर्जरः॥ ९३॥ मूकदेवे गतेऽत्याक्षी-दहदत्तः पुनव्रतम् ॥ तृतीयवारमप्येवं, व्रतमादाय सोऽमुचत् ॥२४॥ अथो चतुर्थवेलायां, पुनः प्रव्राज्य तं सुरः॥ तस्थिरीकरणायाऽस्था-न्नित्यं तत्पार्थ एव सः॥ ९५॥ सुरस्तत्प्रतिवोधाय, तृणभारधरोऽन्यदा ॥ प्रवेष्टुं प्रज्वलद्वामे, समं तेन प्रचक्रमे ॥ ९६ ॥ दक्षंमन्यस्ततो देव-महहत्तोऽब्रवीदिदम् ॥ मध्ये प्रदीपनं यासि, तृणभारं ददत्क
थम् ? ॥ ९७ ॥ देवोऽवक् वेत्सि यद्येत-त्तर्हि कोपादिपावकैः ॥ जाज्वल्यमानं विशति, गृहवासं कुतो भवान् ? है॥९८॥ तन्निशम्याप्यबुद्धं तं, सहादाय पुरो ब्रजन् ॥ मुक्त्वा मार्ग सुरोऽचाली-दुत्पथेनाऽटवीं प्रति ॥ ९९॥
ततो दुर्लभबोधिस्त-मिति प्रोवाच साग्रहम् ॥ हित्वाऽध्वानमरण्यानी, प्रविशस्युत्पथेन किम् ? ॥१०॥ खर्गी| जगाद यद्येत-जानासि त्वं तदा कुतः ॥ विहाय मुक्ति पन्थानं, विविक्षसि भवाटवीम् ॥ १०१॥ तदाकाप्यबुद्धेन, तेन साधं सुधाशनः ॥ अनिर्वेदः श्रियां मूल-मिति ध्यायन् पुरो ययौ ॥ १०२ ॥ व्यन्तरं पूजितं सन्तं,
१ योग्यम् ॥
NAGACANCING