________________
गताः ॥ रथाचार्यानवन्दन्त, ततस्तैरित्यपृच्छयत ॥४॥ आर्यराधा निरावाधा-स्सन्ति कचित्तपखिनः ॥ कचिन्निरुपसर्ग वा-ऽवंत्यां तिष्ठन्ति साधवः ॥५॥ ते प्रोचिरे सर्वमस्ति, भव्यं पूज्यप्रसादतः ॥ राट्पुरोधःसुतौ किन्तु, तत्रोद्वैजयतो यतीन् ॥ ६ ॥ तच्छत्वा युवराजर्पिः, सोऽध्यासीदिति शुद्धधीः ॥ अवंतीनृपपुत्रो यः, स भ्रातृव्यो भवेन्मम ॥७॥ असौ साधूनवज्ञाय, संसारे मा भ्रमेदिति ॥ आपृच्छय खगुरुन् शीघमुज्जयिन्यां जगाम सः॥ ८॥ आर्यराधान् प्रणम्याथ, तैर्निषिद्धोऽपि स स्वयम् ॥ ययौ भिक्षार्थमादाय, क्षुल्लकं गृहदर्शकम् ॥ ९॥ गच्छंश्च युवराजर्पिः, क्षुल्लकं तमदोऽवदत् ॥ वेश्म दर्शय मे ताव-नृपसूनोमुनिद्विषः ॥१०॥ नृपाङ्गजगृहं तस्या-ऽदीदृशत् क्षुल्लकोऽपि सः॥प्राविशयुवराजर्षि-रपि तत्र भयोज्झितः॥११॥ तदा च तत्र क्रीडन्तौ, सुतौ राजपुरोधसोः ॥ अभूतां सङ्गतावेक-राशौ पापग्रहाविव ॥१२॥ दृष्ट्वा तं चाऽऽगतं राज-परिवारोऽब्रवीदिति॥ व्रजाऽन्यत्र मुने! नो चेत्, त्वां कुमारौ हनिष्यतः॥१३॥ तदाकापि स पुरो, ययौ धैर्यनिधिमुनिः॥ धर्मलाभ इति प्रोचै-बढखरमुवाच च ॥ १४ ॥ अयं क्रीडनकप्रायो, यदिहागान्मुनिः खयम् ॥ तदस्मद्भाग्ययोगेन, जातमद्याति शोभनम् ॥ १५ ॥ जल्पन्ताविति तौ राज-पुरोहितसुतौ शठौ ॥ तां मुनेर्गिरमाकर्ण्य, तदभ्यर्णमुपे| यतुः ॥ १६ ॥ [ युग्मम् ] अभ्यधत्तां च साधो ! त्वं, नर्त्तितुं बुध्यसे न वा! सोऽवादीद्वेश्यऽहं नाट्यं, वाद्यं वादयतं युवाम् ॥ १७॥ आरेभाते ततस्तूर्य-ताडनं तौ यथातथा ॥ वाचं वादयितुं किन्तु, नाऽज्ञाशिष्टां यथोचितम् ॥१८॥