________________
GASASAYSASSARISSAASSASSG
तं च चेन्न सहिष्यध्वे, तदा स्यात्सुन्दरं न नः ॥ इति स्थिरीकृतः सोमो-ऽवहत्तं सह साधुभिः ॥१३८॥ तदा च तस्य पुरतो, गच्छत्सु बहुसाधुषु ॥ तद्वयुत्सर्गार्थमेतासु, स्थिताखार्यासु पृष्ठतः ॥ १३९ ॥ पूर्वसङ्केतिता बालाः, सोमदेवमुनेद्रुतम् ॥ कटीपट्टकमाकृष्या-ऽऽदाय च त्वरितं ययुः ॥. १४० ॥ [ युग्मम् ] अतीव लज्जितः सोऽथ, परैरूचे 5 शवं त्यजन् ॥ उपसर्ग सहखाऽमुं, मा मुञ्च मृतकं करात् ॥१४१॥ ततस्तस्याऽन्यमुनिना, मानोपेतान्यचीवरम् ॥ |बद्धं दवरकेणोच्चै-विधाय कटिपट्टवत् ॥ १४२ ॥ पश्यन्ति मां स्नुषाः पश्चा-दिति हीणोऽपि तं शबम् ॥ स उवाहोप |सर्गोऽसौ, जात इत्यवधारयन् ॥ १४३॥ परिष्ठाप्य शबं पश्चा-दागतं वीक्ष्य तं गुरुः ॥प्रोचे तात ! किमयेदं, वासः |परिदधे ? लघु॥१४४॥सोमः शशंस पुत्राऽद्यो-पसर्गोऽभूदुपस्थितः॥ गते च शाटके तेन, पर्यधां लघु चीवरम् ॥१४५॥5 ससम्भ्रमा इवाचार्या-स्तन्निशम्यैवमूचिरे ॥ तातार्थमानयत भो-विनेयाः! पृथु शाटकम् ॥१४६॥ ततः सोमोऽब्रवीत्पुत्र !, लज्जनीयं बभूव यत् ॥ तन्मेऽद्य सकलैदृष्ट-माकृष्टे कटिपट्टके ॥ १४७ ॥ तचोलपट्ट एवाऽस्तु, शाटकेन कृतं मम ॥ इत्यूचानमनूचाना-स्तं तथैवाऽनुमेनिरे ॥ १४८ ॥ इत्युपायैश्चोलपढें, ग्राहितः सूरिपुङ्गवैः ॥ सोमस्ततः परं । सम्यक, सेहेऽचेलपरीषहम् ॥ १४९ ॥ पश्चादचीवरपरीषहमेष यद्वत् , श्रीसोमदेवमुनिरित्यसहिष्ट सम्यक् ॥ सह्यः परैरपि तथा श्रमणैः स नित्यं, श्रीमजिनेन्द्रवचनान्यनुवर्तमानैः ॥ १५० ॥ इत्यचेलपरीषहे सोमदेवर्षिकथा ॥६॥