________________
उत्तराध्ययन
पास गर. तं गुरुस्तु निषिद्धवान् ॥ ९३ ॥ अन्यदा स सहादाया-ऽनुजं गुर्वन्तिकं गतः ॥ इत्यूचेऽसौ मम भ्राता, द्वितीयमध्य
मामाह्वातुमिहाययौ ॥ ९४ ॥ तदादिशत मां पूज्याः, श्रुत्वेति व्यमृशद्गुरुः॥रक्ष्यमाणोऽप्यसी, कस्मा-दन्तुमुत्सहते?-यनम् (२) ॥३७॥
महः ॥ ९५ः॥ विचिन्तयन्निति श्रीमान्, वज्रखामी गुणोदधिः ॥ श्रुतोपयोगं कृतवा-निति च ज्ञातवांस्ततः॥९६॥ नाऽऽगन्ताऽसौ गतः सद्यः, खल्पमायुर्ममाऽपि च ॥ तदेतद्दशमं पूर्व, मयि स्थास्यति निश्चितम् ॥ ९७ ॥ ज्ञात्वेत्यनु-13 मतो गन्तं. श्रीवजेणार्यरक्षितः॥ पुरं दशपुरं फल्गु-रक्षितेन समं ययौ ॥९८॥ श्रुत्वा तमागतं रुद्र-सोमासोमौ नृपोऽपि च ॥ नागराश्च मुदागम्य, प्रणम्योपाविशन् पुरः॥ ९९ ॥ तेषां हिताय सोप्युच्चै-विदधे धर्मदेशनाम : ताञ्चाकर्ण्य महानन्द-मविन्दन्त नृपादयः ॥ १०॥ ततो भ्रातृव्यदौहित्र-स्नुपापुत्रादिभिः समम् ॥ रुद्रसोमा|ऽऽददे दीक्षां, सम्यक्त्वं पार्थिवः पुनः ॥ १०१॥ कथं पुत्रीस्नुषादीनां, पुरो नग्न इवाऽन्वहम् ॥ तिष्ठामीति हिया सोम-देवो न प्राबजत्पुनः॥१०२ ॥ किन्तु खजनपुत्रादि-स्नेहपाशनियत्रितः ॥ शश्वत्तत्पार्थ एवास्था-न त्वन्यत्र जगाम सः ॥ १०३ ॥ तश्चार्यरक्षिताचार्याः, प्रोचुरेवं मुहुर्मुहुः ॥ तात ! यूयं परिव्रज्य, फलं गृह्णीत जन्मनः ॥१०॥
॥ ३७॥ यज्ञसूत्रपदत्राण-छत्रशाटककुण्डिकाः ॥ चेन्मेऽनुमन्यसे तर्हि, प्रव्रजामीति सोऽप्यऽवक् ॥ १०५ ॥ यथाकथञ्चिट्टद्धोऽयं, तार्य एवेति चिन्तयन् ॥ सूरिस्तदुररीकृत्य, सोमदेवमदीक्षयत् ॥ १०६ ॥ करणं चरणं चानु-वृत्तिमेव वितन्वता ॥ ग्राहणीयो मया तातो, ध्यात्वेति माह तं गुरुः ॥ १०७ ॥ सर्वेऽमी मुनयश्चोल-पढे परिदधत्यमी ॥ स्थ