________________
यनम् (२)
तान्निाम्य च सोमभूः॥ पुरीमगाद्वज्रयुतां, बहिस्तस्थौ च तां निशाम् ॥ ६६ ॥ तस्याः क्षपायाः प्रान्ते च, उत्तराध्ययन
वज्रोऽमुं खप्नमैक्षत ॥ मत्पात्रस्थं सावशेष, पयः कोऽप्यतिथिः पपौ॥६७॥ प्रातस्तं खप्नमाचख्यौ, साधूनां ॥३६॥ साधुसिन्धुरः ॥ तेषामजानतां सम्यक्, तदर्थश्चैवमत्रवीत् ॥ ६८॥ आगन्ताद्य मुनिः कोपि, स च पूर्वगतं श्रुतम् ॥
अस्मत्पार्थात्सुधीः सर्व, किञ्चिदूनं ग्रहीष्यति॥ ६९॥ अथार्यरक्षितःप्रात-बज्राचार्यमवन्दत ॥ कुत आगास्त्वमिति? टू तं, वज्रखाम्यपि पृष्टवान् ! ॥ ७० ॥ सोऽवक् तोसलिपुत्राव-सूरिपार्थादिहागमम् ॥ किमार्यरक्षितोऽसि ? त्व-मिति
वज्रोऽपि तं जगौ ॥ ७१॥ एवमेवेति तेनोक्ते, वज्रसूरिरदोऽवदत् ॥खागतं तव किन्तु त्वं, स्थितोऽसि क प्रतिश्रये ? ॥७२॥ सोऽवग बहिः स्थितोस्मीति, ततो वज्रस्तमभ्यधात ॥ बहिःस्थितं कथंकार, त्वं पठिष्यसि ? सन्मते ! ॥७३॥ सोऽवादीत् भद्रगुप्ताह-सूरीन्द्रस्यानुशासनात्॥स्वामिन्नहमितो भिन्न-मुपाश्रयमुपाश्रयम् ॥७४॥ दत्तोपयोगं वज्रोऽपि, तन्निमित्तं विभाव्य च ॥प्रोचे युक्तमिदं प्रोक्तं, तैः पूज्यानसागरैः ॥७५॥ अथाऽन्यवसतिस्थस्या-प्यायेंरक्षितसन्मुनेः॥श्रीमान् वज्रगुरुः पूर्वा-ऽध्यापनाय प्रचक्रमे ॥७६॥ ततोऽल्पेनापि कालेन, नव पूर्वाण्यधीय तम्॥दशमं पूर्वमध्येतुं, प्रवृत्तं गुरुरित्यवक॥७७॥पूर्वस्य दशमस्याथ, यमकानि पठ द्रुतम् ॥ ततः पठितुमारेभे, विषमाण्यपि तानि सः॥७८॥
१ दशमं पूर्वमध्येतुं, यैरधीत :प्रभुर्भवेत् । यमकानीति तान्याहः, सूत्राणि परिकर्मणः ॥ ग्रन्थान्तरे 'यविकानि" इति यमकस्थाने दादृश्यते इति गसंज्ञकपुस्तके ।
॥३६॥