________________
| स्यन्ते व पुनर्मे, दृष्टिवादस्य पाठकाः ॥ श्रुत्वेति रुद्रसोमा तं, स्माह हर्षोल्लसत्तनुः॥ २२॥ त्वया विनीतपुत्रेण, सुपुसूत्रजननीष्वहम् ॥ नीता प्रथमतामेतं, मदादेशं चिकीर्षता ॥ २३॥ तद्गच्छ वत्स ! त्वरित-मिथुवाटमितो मम ॥
सूरीस्तोसलिपुत्राख्यान् , स्थितांस्तत्र समाश्रय ॥२४॥ पाठयिष्यन्ति ते तुभ्यं, दृष्टिवादं महामते!॥सोऽप्यूचे मातरध्येष्ये, प्रातर्गत्वा तदन्तिकम् ॥ २५॥ भावयन् दृष्टिवादार्थ, सोऽथ निश्यपि नाऽखपीत् ॥ आपृच्छ्याम्बां निशाशेषे, तमध्येतुं चचाल सः ॥ २६ ॥ | इतश्च तत्पितुर्मित्रं, ग्रामे क्वाप्यभवद्विजः ॥ स चार्यरक्षितं श्रुत्वा-ऽऽयातं धाम्नीत्यचिन्तयत् ॥ २७ ॥ प्रमादेन सुहृत्पुत्रं, नाद्राक्षं गतवासरे ॥ पश्यामि तं तदद्यापि, मन्मनोम्भोजभास्करम् ॥ २८ ॥ ध्यात्वेति स द्विजः पूर्णा, इक्षुयष्टीनवोत्तमाः ॥ तत्खण्डं चैकमादायो- त्सुकस्तत्सदनं ययौ ॥ २९॥ निर्गच्छन्तं गृहादार्य- रक्षितं स निरक्षत ॥ किन्तूपालक्षयत् स्पष्ट-प्रकाशाभावतो न तम् ॥ ३०॥ कोऽसि त्वमिति भूदेवः, सोऽप्राक्षीदार्यरक्षितम् ॥ आर्यरक्षितनामाह-मस्मीति माह सोऽपि तम् ॥ ३१ ॥ अथावदविजो मित्र-पुत्र ! त्वां ह्यस्तने दिने॥ नाद्राक्षमिति तज्जातं, दिन मे वत्सरोपमम् ॥ ३२ ॥ इत्युक्त्वा सोमजं प्रेम्णा, समालिंग्य द्विजो जगौ ॥ त्वन्निमित्तं मयाऽऽनीता, गृहाणेक्षुलता इमाः ॥ ३३ ॥ सोऽवादीदिक्षुसन्दोहो, मन्मातुर्दीयतामयम् ॥ अहं तु देहचिन्तायै, बहिर्गच्छामि साम्प्रतम् ॥ ३४ ॥ मन्मातुश्चेति कथये- यद्गच्छन्नार्यरक्षितः ॥ मामेव पूर्वमद्राक्षी- कलितं ललितेक्षुभिः ॥ ३५ ॥