________________
उत्तराध्ययन
॥३३॥
पपुः ॥ ६॥ निरन्तरं विलग्नेस्तै-देशैर्दशनतत्परैः॥ स मुनिः स्वर्णवर्णोऽपि, लोहवर्ण इवाऽऽबभौ ॥७॥ दशत्सु तेषु
द्वितीयमध्यतस्योच्चै-वेदनाऽऽसीत्तथापि सः॥ तितिक्षामास तां क्षान्ति-क्षमो न तु ममार्ज तान् ॥८॥ अचिन्तयच दंशोत्था, | यनम् (२) काव्यथाऽसौ कियता मम ॥ इतोऽप्यनन्तगुणिता, नरकेषु हि सा भवेत् ॥९॥ यतः-"परमाधार्मिकोत्पन्ना, मि-12
थोजाः क्षेत्रजास्तथा ॥ नारकाणां व्यथा वक्तुं, पार्यन्ते ज्ञानिनाऽपि न !॥१०॥" किञ्च-अन्यद्वपुरिदं जीवा-1 जीवश्चान्यः शरीरतः॥ जानन्नपीति को दक्षः, करोति ममतां तनौ ? ॥ ११॥ किञ्चानेन शरीरेण, खल्पकालविनाशिना ॥ यद्येषां जायते तृप्तिः, किं न प्राप्तं ? तदा मया ॥ १२॥ भावयन्निति स प्राज्ञः, क्षममाणश्च तां व्यथाम्॥ रात्रावेव जही प्राणान् , दंशैः शोषितशोणितः॥ १३॥ इति विषय स दंशपरीषह, श्रमणभद्रमुनिस्त्रिदशोऽभवत् ॥ तदपरैरपि साधुवरैरयं, जिनवचोनिपुणैः परिपद्यताम् ॥ १४ ॥ इति दंशमशकपरीषहे श्रमणभद्रश्रमणकथा ॥५॥ | अथ दंशाद्यैः पीड्यमानेऽपि वस्त्रान्वेषणपरो न स्यादित्यचेलपरीषहमाह
मूलम्-परिजुण्णेहिं वत्थेहि, होक्खामित्ति अचेलए॥अदुवा सचेलए होक्खं, इइ भिक्खूण चिंतए॥१२॥ | व्याख्या-परिसमन्तात् जीर्णैर्दुलैर्वस्त्रैः कल्पादिभिः 'होक्खामित्ति' भविष्यामि अचेलकश्चलहीनोऽल्पदिनमा-2 लावित्वादेषां, प्राच्यस्य 'इति' शब्दस्य भिन्नक्रमस्खेह सम्बन्धात् इत्येतद्भिक्षन चिन्तयेदिति योगः, 'अदुवत्ति' अथवा
सचेलको भविष्यामि, परिजीर्णवस्त्रं हि मां दृष्ट्वा कश्चिदुपासकः सुन्दराणि वस्त्राणि दास्यतीति भिक्षुने चिन्तयेत्,
॥ ३३
%3D