________________
स्थात्र सम्बन्धात् , संग्रामशिरसि रणमस्तके शूरः पराक्रमी अभिहन्यात् जयेत् परं शत्रु, अयं भावः- यथा शूरः करी, शरैर्व्यथ्यमानोऽपि तानगणयन् रणशिरसि शत्रु जयति, एवं मुनिरपि दंशाद्यैः पीड्यमानोऽपि भावविपक्षं क्रोधादिकं जयेदिति सूत्रार्थः ॥ १०॥ कथं पुनर्भावरिपुं जयेदित्याहमूलम्–ण संतसे ण वारिजा, मणंपि ण पओसए॥उवेह ण हणे पाणे, भुंजते मंससोणिअं॥ ११ ॥ ___ व्याख्या-न संत्रसेन्नोद्विजेइंशादिभ्य इति शेषः, न वारयेन्न निषेधयेइंशादीनेव तुदतोऽपि माभूदन्तराय इति, तथा . मनश्चित्तं तदपि आस्तां वचनादि न प्रदूषयेन्न प्रदुष्टं कुर्यात् , किन्तु 'उहत्ति' उपेक्षेत औदासीन्येन पश्येत्, एव न हन्यात् प्राणिनो जीवान् भुनानान् भक्षयतो मांसशोणितं, किन्त्वाहारार्थिनोऽमी भोज्यं चैषां मम वपुर्बहुसाधारणं च यदि भक्षयन्ति तर्हि किमत्र प्रद्वेषेणेति चिन्तयेदिति सूत्रार्थः ॥ ११॥ उदाहरणश्चात्र, तथाहि| अस्त्यकम्पा पुरी चम्पा-भिधाना भूविभूषणम् ॥ तस्यां सान्वर्थनामासी-जितशत्रुर्महीपतिः ॥ १॥ तस्य श्रम-2 णभद्राह्वः, सूनुः सात्विकपुङ्गवः ॥ युवराजोऽजनि जग-जनाहादनचन्द्रमाः॥२॥ धर्मघोषगुरोः पार्थे, धर्म जिनोदितम् ॥ विरक्तः कामभोगेभ्यो, महात्मा सोऽग्रहीद्वतम् ॥ ३॥ श्रुताम्भोनिधिपारिणः,स प्रसादागुरोरभूत् ॥ |एकाकित्वविहाराख्यां, प्रतिमां च प्रपन्नवान् ॥४॥ निम्नभूमिप्रदेशेषु, विहरन् सोऽन्यदा मुनिः ॥ शरत्काले महाहाटव्यां, तस्थौ प्रतिमया निशि ॥५॥ सूचीसमानवदना-स्तत्र दंशा सहस्रशः॥ विलग्य कोमले तस्य, शरीरे शोणितं
श्रुत्वा