________________
ततः स्वीकृत्य तद्वाच- मवतस्थे स तद्गृहे ॥ तया साकं यथाकाम, रेमे चात्यन्तरक्तया ॥ ३१ ॥ अथ गोचरच यां, वसतौ चाऽरहन्नकम् ॥ अप्रेक्षमाणा मुनयो-ऽन्वेषयन्निखिले पुरे ॥ ३२ ॥ तत्प्रवृत्तिमपि कापि, नालभन्त तथापि ते ॥ ततस्तन्मातुरार्याया-स्तं तदृत्तान्तमूचिरे ॥ ३३ ॥ वार्ता निशम्य तां पुत्र-शोकेनातिगरीयसा ॥ प्रणवत्ता सा भूता-ऽऽविष्टेवोन्मत्ततामगात् ॥ ३४ ॥ ततोऽरहन्नकेत्युच्चै-विलपन्ती सगद्गदम् ॥ सा पुरे सकलेऽभ्राम्य- नारी चेटकपेटकैः ॥ ३५॥ पन्थानमभिषिञ्चन्ती, नयनश्रवदश्रुभिः ॥ तमिश्रेणेव मोहेन, प्रस्खलन्ती पदे पदे ॥ ३६॥ दृष्टोऽरहन्नकः क्वापि, पुत्रो मे प्राणवल्लभः १ ॥ यं यं पश्यति तं तं च, पृच्छन्तीति पुनः पुनः ॥ ३७ ॥ कृतानुकम्पा
सुजनै-हस्यमाना च दुर्जनैः॥ दृष्टाऽरहन्नकेनोच्चै- गवाक्षस्थेन साऽन्यदा ॥ ३८ ॥ [ त्रिभिर्विशेषकम् ] प्रत्यभिज्ञाय B/ता प्रेक्ष्य, तदवस्थां च तादृशीम् ॥ स समुत्पन्ननिर्वेदः, खहृदीति व्यचिन्तयत् ॥ ३९ ॥ अहो ! मे निर्विवेकत्व
हो! दुष्कर्मकारिता॥ यदस्या वचनैस्यक्तं. मया मक्तिप्रदं व्रतम ॥४०॥दस्सहे व्यसने माता, पातितेयमपी-1 दृशे ॥ खात्मा च व्रतभङ्गेन, भवाब्धौ पातितो हहा !॥४१॥ इदानीमपि तन्मातुः, शोकमुन्मूलयाम्यहम् ॥ ध्यात्वेति स गृहात्तस्मा-निर्जगाम ससम्भ्रमः॥४२॥ कुलाङ्गारोपमो मात-रसौ त्वामरहन्नकः ॥ नमतीति ब्रुवन् बाष्प-प्लुताक्षस्तां ननाम च॥४३॥ तं वीक्ष्य स्वस्थचित्ता सा, सप्रमोदैवमब्रवीत् ॥ एतावन्ति दिनान्यस्थात् ?, कुत्र पुत्र ! भवानिति ॥४४॥ ततः प्रोवाच स प्राच्यं, सर्व व्यतिकरं निजम् ॥ तं श्रुत्वा साऽवदद्वत्स !, भूयः स्वीकुरु