________________
स
दितीयपध्व
नम् (२)
खं, करोमि सफलं वयः ॥ ध्यात्वेति प्राहिणोदासी, सा तदाह्वानहेतवे ॥ १६ ॥ दास्याहूतः सोऽपि तस्याः, मनसीव
गृहेऽविशत् ॥ सापि हर्पभरोदश्च-त्कुचकुम्भा तमभ्यगात् ॥ १७ ॥ पप्रच्छ च स्मितोन्मिश्र-दन्तांशद्योतिताधरा समग्रसुभगोत्तंस !, किं याचति भवानिति ॥ १८॥ अथारहन्नकः स्माह, भिक्षामभ्यर्थये शुभे ॥ ततः सा व्यमृशत्स्मेर-स्मरापस्मारविह्वला ॥ १९ ॥ वशीकरोम्यमुं स्निग्ध-मधुराहारदानतः ॥ खादुभोज्यं हि सर्वेषां, वशीकरणमुत्तमम् ॥ २. ध्यात्वेति सार्पयत्तस्मै, मोदकान् सुन्दरान् बहून् ॥ सोऽपि पर्यटनग्लानः, प्राप्य तान् मुमुदे भृशम्
॥ २१॥ पश्यन्ती स्निग्धया दृष्ट्या, सा प्रप्रच्छेति तं पुनः ॥ युवत्वेऽपि त्वया तीन, किमर्थ व्रतमाददे । है मुनिरूचे मया दीक्षा, जग्रहे सौख्यहेतवे ॥ सुधामधुरया वाचा, ततः सा पुनरब्रवीत् ॥ २३॥ यद्येवं तन्मया सार्द्ध,
भुङ्ख वैषयिकं सुखम् ॥ पालिताया इयत्कालं, दीक्षायाः फलमामुहि ॥ २४ ॥ कुरूपदुःस्थस्थविर- कर्कशाङ्गजनोचिताम् , इमां कष्टक्रियां मुञ्च, मुधा खं वञ्चयख मा ॥ २५॥ इदं गृहमियं लक्ष्मी-रयं परिजनोऽखिलः॥ सर्वमेतत्तवायत्तं, यदि त्वं खीकरोपि माम् ॥ २६ ॥ लावण्याव्यमिदं रूपं, शरीरं चेदमावयोः ॥ अन्योन्यसङ्गमादद्य, सफलत्वं प्रपद्यताम् ॥ २७ ॥ भवेद्यदि च दीक्षायां, भवतोऽत्यन्तमाग्रहः ॥ भुक्तभोगस्तदा भूयो, वा के तां समाचरेः ॥ २८ ॥ श्रुत्वेति तद्वचस्तस्याः, विभ्रमांश्च विलोक्य सः ॥ भग्नचित्तोऽभवत्को वा, कामिनीभिर्न भिद्यते ? ॥ २९ ॥ यदुक्तं-"दृष्टाश्चित्रेऽपि चेतांसि, हरन्ति हरिणीदृशः !॥ किम्पुनस्ताः स्मितस्मेर-विभ्रमभ्रमितेक्षणाः ! ॥३०॥"