________________
अभूलक्ष्मीकुलागारं, नगरी तगराभिधा ॥ दत्तप्रमोदस्तत्रासी-इत्तनामा वणिग्वरः ॥ १॥ स भद्राभार्यया साकं, भुजानः सुखमुत्तमम् ॥ अरहन्नकनामानं, पुत्ररत्नमजीजनत् ॥ २॥ धर्ममार्हतमाका -ऽर्हन्मित्राचार्यसन्निधौ ॥ विरक्तो व्रतमादत्त, दत्तः पत्नीसुतान्वितः ॥३॥ दत्तोऽरहन्नकं स्नेहा-दिष्टैर्भोज्यैरपोषयत् ॥ कदाचिदपि भिक्षार्थ, प्रेषयामास तं न तु ॥४॥ उत्तमर्ण इवानेन, किमयं पोष्यतेऽन्वहम् ॥ समर्थोऽपि च किं भिक्षा-चर्यामेष न कार्यते ? ॥ ५॥ ध्यायन्तोऽपीति निर्ग्रथा, वक्तुं किमपि नाशकन् ॥ पुत्रं वा पालयन् वप्ता, निषेधूं केन शक्यते ? ॥ ६॥ [ युग्मम् ] निदाघसमयेऽन्येधु-दत्तः साधुळपद्यत ॥ तद्वियोगान्महादुःख-माससादाऽरहन्नकः ॥ ७ ॥ ततोऽन्ये संयतास्तात-विरहातुरचेतसे ॥ तस्मै द्वित्रान् दिनान् याव-दानीयाहारमार्पयन् ॥ ८ ॥ अथ तं यतयोऽवोचन् , भिक्षार्थ पर्यट खयम् ॥ नेदानीं पितृवत्कोऽपि, दास्यत्यानीय भोजनम् ॥ ९॥ दग्धोपरिष्ठात् पिटको-पमां वाचं निशम्य ताम् ॥ चचाल विमनाः सोऽथ, भिक्षायै मुनिभिः समम् ॥ १० ॥ अतीवसुकुमाराङ्गः, पूर्वमप्यकृतश्रमः ॥ तदा निदाघतापेन, पर्यभूयत सोऽधिकम् ॥ ११॥ ग्रीष्मार्ककिरणोत्तप्त-रेणुकानिकरेण सः॥ अदह्यत पदो ढं,
मोलौ च तपनांशुभिः ॥ १२ ॥ पश्चास्थितोऽन्यसाधुभ्य-स्तृषा शुष्यन्मुखाम्बुजः ॥ महेभ्यसदनच्छायां, विश्रमाय 3 इस शिश्रिये ॥१३॥ सौभाग्यमन्मथं तं च, तत्रस्थं तद्गृहेश्वरी॥धनाढ्यवणिजोभार्या-ऽपश्यत्प्रोपितभर्तृका ॥१४॥
अचिंतयच सा रूप- महो ! अस्य मनोहरम् ॥ यदृष्टमात्रमपि मे, समाकृषति मानसम् ॥ १५॥ तदमुं रमयित्वा