SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन ॥ ३० ॥ तीयके ॥ १९ ॥ आसीदल्पतरं शीतं, तुर्यस्य नगरोष्मणा ॥ ततः स प्रहरे तुर्ये, परासुत्वमगान्मुनिः ॥ २० ॥ चत्वारोऽपि प्राज्यधैर्या मुनींद्राः, स्वर्ग प्रापुस्ते विषह्येति शीतम् ॥ इत्थं सर्वैः साधुभिस्त्यक्तकामै - स्तत्सोढव्यं मुक्तिसंयु|क्तिकामैः ॥ २१ ॥ इति शीतपरीषहे साधुचतुष्ककथा ॥ ३ ॥ इदानीं शीतविपक्षमुष्णमिति, यद्वा शीतकाले शीतं तदनु ग्रीष्मे उष्णमिति तत्परीषहमाहमूलम् -- उसिणप्परिआवेणं, परिदाहेण तजिए ॥ धिंसु वा परिआवेणं, सायं णो परिदेवए ॥ ८॥ व्याख्या- उष्णं उष्णस्पर्शयुक्तं भूरेणुशिलादि, तेन परिताप उष्णपरितापस्तेन, तथा परिदाहेन बहिः खेदमलाभ्यां वह्निना वा, अन्तश्च तृष्णोत्थदाहरूपेण तर्जितोऽत्यन्तपीडितः, तथा 'घिसुवत्ति' ग्रीष्मे, वाशब्दात् शरदि वा परितापेन रविकिरणकृतेन तर्जित इत्यत्रापि योज्यम्, सातं सुखं प्रतीतिशेषः, नो परिदेवेत् 'हा ! कदा चन्द्रचन्दनझंझानिलादयः सुखहेतवो मम संपत्स्यन्ते' इति न प्रलपेदिति सूत्रार्थः ॥ ८॥ मूलम् - उण्हाभितत्तो मेहावी, सिणाणं णोवि पत्थए ॥ गायं णो परिसिंचेजा, ण वीएजाय अप्पयं ॥ ९॥ व्याख्या - उष्णाभितप्तो मेधावी मर्यादावर्त्ती स्नानं जलाभिषेकं 'णोवि पत्थपत्ति' अपेर्भिन्नक्रमत्वात् नो नैव प्रार्थये - दपि, अभिलषेदपि, कथं पुनस्तत्कुर्यादितिभावः, तथा गात्रं देहं नो परिसिञ्चेत् न सूक्ष्माम्बुविन्दुभिराद्रकुर्यात्, न वीजयेच तालवृन्तादिभिः, अल्पकमपि, स्तोकमपि किम्पुनर्बहुरिति सूत्रार्थः ॥ ९ ॥ उदाहरणञ्चात्र, तथाहि— द्वितीयमध्ययनम् (२) ॥ ३० ॥
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy