________________
उत्तराध्ययन ॥२९४॥
गा१४-१६
SSSAARESSAASAASAAR
मूलम्- नट्रेहिं गीएहि अ वाइएहिं, नारीजणाइं परिवारयंतो।
त्रयोदशम
ध्ययनम् भुंजाहि भोगाइं इमाई भिक्खू , मम रोअइ पवज्जा हु दुक्खं ॥ १४ ॥ व्याख्या-"नटेहिंति" नृत्यैर्गीतैश्चस्य भिन्नक्रमत्वाद्वादित्रैश्च नारीजनान् परिवारयन् परिवारिकुर्वन् मुंश्व भोगानिमान् प्रत्यक्षान् सूत्रत्वात्सर्वत्र लिङ्गव्यत्ययः, हे भिक्षो ! । इह च यद्गजतुरङ्गादीन् विहाय स्त्रीणामेवाभिधानं तत् । स्त्रीलोलुपत्वात्तस्य, तासामेव चात्यन्ताक्षेपकत्वज्ञापनार्थ, किमित्येवमत आह-मह्यं रोचते प्रतिभाति प्रव्रज्या हुरव-13 धारणे भिन्नक्रमश्च ततो दुःखमेव, न मनागपि सुखमिति भाव इति सूत्रद्वयार्थः ॥ १४ ॥ एवं चक्रिणोक्ते मुनिः || किं व्यधादित्याह
मूलम्- तं पुवनेहेण कयाणुरागं, नराहिवं कामगुणेसु गिद्धं ।
धम्मस्सिओ तस्स हि आणुपेहि, चित्तो इमं वयणमुदाहरित्था ॥ १५ ॥ | व्याख्या-तं ब्रह्मदत्तं पूर्वस्नेहेन कृतानुरागं नराधिपं कामगुणेषु विषयेषु गृद्धं, धर्माश्रितो धर्मस्थितस्तस्येति चक्रिणो | हितानुप्रेक्षी हिताकांक्षी चित्रश्चित्रजीवमुनिरिदं वचनं वाक्यमुदाहृतवानिति सूत्रार्थः ॥ १५॥ तदेव दर्शयतिमूलम्-सवं विलविअं गीअं, सवं नर्से विडंबिअं । सवे आहारणा भारा, सवे कामा दुहावहा ॥१६॥
॥ २९४॥