________________
व्याख्या सर्व विलपितं विलपितकल्पं निरर्थकतया रुदितयोनितया च गीतं ! मत्तबालादिगीतवत् , सर्व नृत्यं त्रयोदशम |विडम्बितं विडम्बनाप्रायं ! यक्षाविष्टपीतोन्मत्ताद्यङ्गविक्षेपवत् , सर्वाण्याभरणानि भारास्तत्त्वतो भाररूपत्वात्तेषाम् ।।ध्ययनम् | तथाहि कस्यचित श्रेति-मतस्य श्रेष्टिसम्पदः ॥वर्यसौन्दर्यचातर्या. प्रिया प्राणप्रियाभवत ॥ सषे ।
श्रेष्ठिसुत
वधूकथा सौधमध्यात्त्वं, शिलापुत्रकमानय ॥ तामित्यूचेऽन्यदा श्वश्रूः, खयं कृत्यपरायणा ॥२॥ महाभारमहं मात-स्तमु- १-१३ दोढुं न हीश्वरी ॥ इति सा माह तच्छृत्वा, विममर्शेति तत्पतिः ॥ ३ ॥ देहरक्षापराऽलीको-त्तरमेषा ददौ शठा ॥ तत्तथा शिक्षयाम्येना, नैवं कुर्याद्यथा पुनः॥४॥ध्यात्वेति तं दृषद्गोलं, स्वर्णेनावेष्य सर्वतः॥ तत्वरूपमजानसास्तस्याः सोऽन्येधुरार्पयत् ॥५॥ सापि तुष्टा तमादाय, विदधे कण्ठभूषणम् ॥ विमुह्यन्ति स्वरूपेण, बाह्येनैवाल्पमेधसः॥६॥ ततोऽन्यदा तत्पतिस्ता-मित्यप्राक्षीदयि प्रिये ! ॥ इदं भूषणमुद्दोढे, भवत्या शक्यते न वा ? ॥७॥ साऽवादीत्किमियन्मात्र-मियतोपि चतुर्गुणान् ॥ सुखं सुवर्णालङ्कारा-नुद्वहेहं प्रदत्त चेत् ! ॥ ८॥ स्मित्वा स्माह | ततः कान्तो, यं शिलापुत्रकं तदा ॥ न त्वमुद्वोढुमीशाभूः, करेण क्षणमप्यरे !॥९॥ खर्णावृतः स एवासौ, कण्ठेन । प्रियते सुखम् ॥ खपुत्र इव वात्सल्या-जातु नोत्तार्यते हृदः॥१०॥ वल्पस्यापि सुवर्णस्य, तदहो महिमा महान् ॥ गिरिवगुरुरप्येष, येनासीत्तूलवल्लघुः ॥११॥ तेनेत्युक्ता शठत्वं मे, भा ज्ञातमिति हिया ॥ वीक्षामास विलक्षा सा, क्षमा प्रत्युत्तराक्षमा ॥१२॥ स भाररूपोपि चिरं यथाऽश्मा, मोहात्तयालोठ्यत कण्ठपीठे ॥ भूषास्तथान्या