________________
आणि प्रक्रमाच्छुभानुष्ठानानि मया पुराकृतानि यानीति शेषः, तान्यद्य अस्मिन्दिने शेषतद्भवकालोपलक्षणतत 'परि-1||त्रयोदशमभुक्षामोत्ति' परिभुजे तद्विपाकोपनतस्त्रीरत्नादिभोगद्वारेण वेदये यथाहमिति गम्यते, किमिति प्रश्ने, नु इति वितर्के,
ध्ययनम्
गा १० चित्रोपि चित्रनामापि? कोर्थो ? भवानपि 'से' इति तानि तथा परिभुंक्त ? अपि तु न परिभुक्ते, भिक्षकत्वाद्भवतः। तथा च किं तव तानि मया सहोपार्जितानि शुभकर्माणि विफलानि जातानीत्याशय इति सूत्रार्थः॥९॥ इत्थं चक्रिणोक्ते खखरूपं मुनिराह
मूलम्-सवं सुचिपणं सफलं नराणं, कडाणकम्माण न मुक्खु अस्थि ।
__अत्येहिं कामेहि अ उत्तमेहि, आया ममं पुण्ण फलोववेए॥१०॥ व्याख्या-सर्व सुचीर्ण शोभनमनुष्ठितं तपःप्रभृतीति गम्यते, सफलं नराणामुपलक्षणत्वात् शेषप्राणिनां च, कि-2 मिति यतः कृतेभ्योऽर्थादवश्यवेद्यतया रचितेभ्यः कर्मभ्यो न मोक्षो मुक्तिरस्ति, ददति हि तानि निजं फलमवश्य-18 मिति भावः । प्राकृतत्वाचेह विभक्तिव्यत्ययः, न च वाच्यं त्वयैवात्र व्यभिचार इत्याह-अद्रव्यैः कामैश्च शब्दादिभिः, उत्तमैः प्रधानरुपलक्षितः सन्नात्मा "ममंति" ममापि “पुण्णफलोववेएत्ति' अत्र 'उप' 'अप' 'इत' इतिशब्दत्रयस्थापने पृषोदरादित्वादपशब्दस्याकारलोपे 'उपपेत' इति द्रष्टव्यं, ततश्च पुण्यस्य शुभकर्मणः फलं पुण्यफलं तेनोपपेतो युक्तः, पुण्यफलोपपेतोऽभूदिति शेषः ॥१०॥ ततश्च