SearchBrowseAboutContactDonate
Page Preview
Page 585
Loading...
Download File
Download File
Page Text
________________ आणि प्रक्रमाच्छुभानुष्ठानानि मया पुराकृतानि यानीति शेषः, तान्यद्य अस्मिन्दिने शेषतद्भवकालोपलक्षणतत 'परि-1||त्रयोदशमभुक्षामोत्ति' परिभुजे तद्विपाकोपनतस्त्रीरत्नादिभोगद्वारेण वेदये यथाहमिति गम्यते, किमिति प्रश्ने, नु इति वितर्के, ध्ययनम् गा १० चित्रोपि चित्रनामापि? कोर्थो ? भवानपि 'से' इति तानि तथा परिभुंक्त ? अपि तु न परिभुक्ते, भिक्षकत्वाद्भवतः। तथा च किं तव तानि मया सहोपार्जितानि शुभकर्माणि विफलानि जातानीत्याशय इति सूत्रार्थः॥९॥ इत्थं चक्रिणोक्ते खखरूपं मुनिराह मूलम्-सवं सुचिपणं सफलं नराणं, कडाणकम्माण न मुक्खु अस्थि । __अत्येहिं कामेहि अ उत्तमेहि, आया ममं पुण्ण फलोववेए॥१०॥ व्याख्या-सर्व सुचीर्ण शोभनमनुष्ठितं तपःप्रभृतीति गम्यते, सफलं नराणामुपलक्षणत्वात् शेषप्राणिनां च, कि-2 मिति यतः कृतेभ्योऽर्थादवश्यवेद्यतया रचितेभ्यः कर्मभ्यो न मोक्षो मुक्तिरस्ति, ददति हि तानि निजं फलमवश्य-18 मिति भावः । प्राकृतत्वाचेह विभक्तिव्यत्ययः, न च वाच्यं त्वयैवात्र व्यभिचार इत्याह-अद्रव्यैः कामैश्च शब्दादिभिः, उत्तमैः प्रधानरुपलक्षितः सन्नात्मा "ममंति" ममापि “पुण्णफलोववेएत्ति' अत्र 'उप' 'अप' 'इत' इतिशब्दत्रयस्थापने पृषोदरादित्वादपशब्दस्याकारलोपे 'उपपेत' इति द्रष्टव्यं, ततश्च पुण्यस्य शुभकर्मणः फलं पुण्यफलं तेनोपपेतो युक्तः, पुण्यफलोपपेतोऽभूदिति शेषः ॥१०॥ ततश्च
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy