________________
उत्तराध्ययन
॥ २९२ ॥
१५
१८
२१
२४
मूलम् — देवाय देवलोगम्मि, आसि अम्हे महिड्डिया । इमा णो छट्टिआ जाई, अन्नमन्नेण जा विणा ॥७॥ व्यख्या- देवौ च देवलोके सौधर्मा 'आसित्ति' अभूव 'अम्हेत्ति' आवां महर्द्धिकौ, न तु किल्विषकत्वादिना निन्द्यौ, 'इमा णोत्ति' इयं आवयोः षष्टिका जातिः कीदृशी येत्याह- 'अन्नमन्त्रेणत्ति' अन्योन्येन परस्परेण या विना, या परस्परसाहित्यरहितेति भाव इति सूत्रचतुष्कार्थः ॥ ७ ॥ इत्थं चक्रिणोक्ते मुनिराह -
| मूलम् - कम्मा निआणप्पगडा, तुमे राय ! विचिंतिआ । तेसिं फलविवागेणं, विप्पओगमुवागया ॥८॥
व्याख्या - कर्माणि ज्ञानावरणादीनि निदानं साभिष्वङ्गप्रार्थनारूपं तेन प्रकृतानि प्रकर्षेण रचितानि निदानप्रकृ तानि निदानवशनिबद्धानीत्यर्थः, त्वया राजन् ! विचिन्तितानि, तद्धेतुभूतार्त्तध्यानाभिध्यानेन कर्माण्यपि तथोच्यन्ते । तेषां कर्मणां फलं चासौ विपाकश्च शुभाशुभजनकत्वलक्षणः फलविपाकस्तेन विप्रयोगं विरहमुपागतौ प्राप्तौ । अयं | भावः - यत्तदा त्वया मनिषिद्धेनापि निदानं कृतं, तस्य फलमेतद्यदावयोस्तथाभूतयोरपि वियोग इति सूत्रार्थः ॥८॥ एवं वियोगहेतुं ज्ञात्वा चक्री पुनः प्रश्नयितुमाह
मूलम् - सच्चसोअप्पगडा, कम्मा मए पुरा कडा । ते अज्ज परिभुंजामो, किं नु चित्तोवि से तहा ॥९॥ व्याख्या - सत्यं मृषाभाषात्यागरूपं, शौचं च निर्मायमनुष्ठानं, ताभ्यां प्रकटानि ख्यातानि सत्यशौचप्रकटानि क
त्रयोदशमध्ययनम्
(१३)
गा ७-९
॥ २९२ ॥