________________
उत्तराध्ययन
॥ २९ ॥
मूलम् —चरंतं विरयं लूहं, सीअं फुसइ एगया ॥ णाइवेलं मुणी गच्छे, सोच्चा णं जिणसासणं ॥ ६ ॥ - चरन्तं ग्रामानुग्रामं मोक्षमार्गे वा प्रजन्तं विरतं सावद्ययोगान्निवृत्तं 'लहंति' तैलाभ्यंगस्नानस्निग्धाहारादिपरिहारेण रूक्षं, मुनिमितिशेषः, शीतं हिमं, स्पृशति, अभिद्रवति, बाधते इत्यर्थः । एकदा शीतकाले, ततः किं कुर्यादित्याह-न नैव अतिवेलं वेलां स्वाध्यायादिसमयात्मिकामतिक्रम्य शीतभयान्मुनिः साधुर्गच्छेत् स्थानान्तर - मुपसप्र्पेत् श्रुत्वा 'णमिति' वाक्यालङ्कारे, जिनशासनं जिनागमं 'अन्यो जीवोऽन्यश्च देहः, तीव्रतराश्च नरकादौ शीतवेदना अनुभूता ! जीवैरित्यादिकम् ' इतिसूत्रार्थः ॥ ६ ॥ किञ्च -
मूलम् — ण मे णिवारणं अस्थि, छवित्ताणं ण विज्जइ ॥ अहं तु अग्गिं सेवामि, इइ भिक्खु ण चिंत ॥ ७ ॥
व्याख्या- न मे मम निवारणं शीतवातादिनिवारकं सौधाद्यस्ति विद्यते, तथा छवित्राणं त्वक्त्राणं कम्बलवस्त्रादि न विद्यते, ततोऽहं शीतमपाकर्तुं तु पुनरग्निं सेवे इति भिक्षुर्न चिन्तयेन्न ध्यायेत्, चिन्तानिषेधे सेवनं तु दूरापास्तमिति सूत्रार्थः ॥ ७ ॥ दृष्टान्तश्चात्र । तथाहि
पूरे राजगृहेऽभूवं चत्वारश्चतुरोत्तमाः ॥ सखायोऽन्योन्यमुत्कृष्ट-प्रेमभाजो वणिग्वराः ॥ १ ॥ भद्रबाहुखामि - पार्थे, श्रुत्वा धर्म जिनोदितम् । ते चत्वारोऽपि सआत - संवेगाः प्रात्रजन् मुदा ॥ २ ॥ गुरुश्रुश्रूषणात्पार- दृश्वा - नस्ते श्रुतोदधेः ॥ एकाकित्वविहाराख्यां, प्रतिमां प्रतिपेदिरे ॥ ३ ॥ कल्पश्वायमभूत्तेषां यद्विहाराशनादिकम् ॥
द्वितीयमध्ययनम् (२)
॥ २९ ॥