SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ भ्य आसाद्य, पीयूषमिव निर्जराः॥२६॥ विहरन्तः सुखेनैवं, तत्कृते जिका व्रजे॥उलंघ्यारण्यमापुस्ते, क्रमादन्तिमगोकुलम् ॥ २७ ॥ ततोऽग्रे गच्छतां तेषां, मध्यात्कस्यापि विण्टिकाम् ॥ खं जिज्ञापयिषुः सोऽथ, तत्र व्यस्मरयत्सुरः ॥ २८ दूरं गत्वा विण्टिकां च, स्मृत्वा स वलितो व्रती ॥ उपधेर्विण्टिकांतत्रा-ऽपश्यत्वां न तु गोकुलम् ॥ २९॥ तामादाय प्रचलितो, मिलितोऽन्यतपोधनैः ॥ अवदद्विण्टिकाळामं, गोकुलादर्शनं च सः॥ ३०॥ जाताश्चर्यास्तदाकर्ण्य, मुनयो व्यमृशन्निति ॥ नूनं दिव्यानुभावेन, गोकुलान्यभवन् वने ॥ ३१ ॥ अत्रान्तरे प्रादुरासीत् , स सुरः कान्तिभासुरः ॥ विहाय पितरं सर्वान् , मुनीनऽन्यान्ननाम च ॥ ३२ ॥ एनं कुतो न नमसी-त्युक्तः स ब्रतिभि|स्ततः॥खीयं व्यतिकरं सर्व, निवेद्येत्यवदत्सुरः ॥ ३३ ॥ सजीवाम्भोऽपि पातुं य-तदासौ मे मतिं ददौ, तत्पूर्वभवव-12 सापि, साधु रेषन वन्द्यते ॥ ३४॥ स्नेहादपि रिपोरेव, काय विहितवानसौ ॥ यद्दतिनिमित्तं मे, तदा तदपदिष्टहवान् ॥ ३५ ॥ अपास्यं चेत्सचित्ताम्वु, तदैतद्वचनादहम् ॥ व्रतभङ्गभवात्पापा-दभ्रमिष्यं तदा भवे ॥ ३६ ॥ स एव हि बुधैः पूज्यो, गुरुश्च जनकोऽपि च ॥ शिष्यं सुतं च यः क्वापि, नैवोन्मार्गे प्रवर्तयेत् ॥३७॥ धनशर्मसुपर्वैवमुदीर्यागात्रिविष्टपम् ॥साधवोऽपि ततः स्थाना-द्विजहस्ते यथासुखम् ॥ ३८॥क्षुल्लो यथाऽयं धनशर्मनामा, सेहे पिपासां सुदृढप्रतिज्ञः॥ एवं समग्रैरपि संयतैः सा, सह्या महानन्दपदानुरक्तैः॥ ३९॥ इति तुटपरीपहे धनशर्ममुनि कथा ॥२॥ उक्तस्तृपापरीपहः, क्षुत्पिपासासहनकृशतनोश्च शीतकाले शीतमपि बहु लगतीति शीतपरीषहमाह
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy