________________
भ्य आसाद्य, पीयूषमिव निर्जराः॥२६॥ विहरन्तः सुखेनैवं, तत्कृते जिका व्रजे॥उलंघ्यारण्यमापुस्ते, क्रमादन्तिमगोकुलम् ॥ २७ ॥ ततोऽग्रे गच्छतां तेषां, मध्यात्कस्यापि विण्टिकाम् ॥ खं जिज्ञापयिषुः सोऽथ, तत्र व्यस्मरयत्सुरः ॥ २८ दूरं गत्वा विण्टिकां च, स्मृत्वा स वलितो व्रती ॥ उपधेर्विण्टिकांतत्रा-ऽपश्यत्वां न तु गोकुलम् ॥ २९॥ तामादाय प्रचलितो, मिलितोऽन्यतपोधनैः ॥ अवदद्विण्टिकाळामं, गोकुलादर्शनं च सः॥ ३०॥ जाताश्चर्यास्तदाकर्ण्य, मुनयो व्यमृशन्निति ॥ नूनं दिव्यानुभावेन, गोकुलान्यभवन् वने ॥ ३१ ॥ अत्रान्तरे प्रादुरासीत् , स सुरः
कान्तिभासुरः ॥ विहाय पितरं सर्वान् , मुनीनऽन्यान्ननाम च ॥ ३२ ॥ एनं कुतो न नमसी-त्युक्तः स ब्रतिभि|स्ततः॥खीयं व्यतिकरं सर्व, निवेद्येत्यवदत्सुरः ॥ ३३ ॥ सजीवाम्भोऽपि पातुं य-तदासौ मे मतिं ददौ, तत्पूर्वभवव-12
सापि, साधु रेषन वन्द्यते ॥ ३४॥ स्नेहादपि रिपोरेव, काय विहितवानसौ ॥ यद्दतिनिमित्तं मे, तदा तदपदिष्टहवान् ॥ ३५ ॥ अपास्यं चेत्सचित्ताम्वु, तदैतद्वचनादहम् ॥ व्रतभङ्गभवात्पापा-दभ्रमिष्यं तदा भवे ॥ ३६ ॥ स एव
हि बुधैः पूज्यो, गुरुश्च जनकोऽपि च ॥ शिष्यं सुतं च यः क्वापि, नैवोन्मार्गे प्रवर्तयेत् ॥३७॥ धनशर्मसुपर्वैवमुदीर्यागात्रिविष्टपम् ॥साधवोऽपि ततः स्थाना-द्विजहस्ते यथासुखम् ॥ ३८॥क्षुल्लो यथाऽयं धनशर्मनामा, सेहे पिपासां सुदृढप्रतिज्ञः॥ एवं समग्रैरपि संयतैः सा, सह्या महानन्दपदानुरक्तैः॥ ३९॥ इति तुटपरीपहे धनशर्ममुनि कथा ॥२॥
उक्तस्तृपापरीपहः, क्षुत्पिपासासहनकृशतनोश्च शीतकाले शीतमपि बहु लगतीति शीतपरीषहमाह