SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन । कार्य हि, खच्छायातोऽपि शङ्कते ॥ तद्दर्शनपथादस्या-पसरामि शनैः शनैः ॥ १२ ॥ ध्यात्वेति स पुरोऽचालीत्, द्वितीयमध्य॥२८॥ क्षुलोऽथ प्राप निम्नगाम् ॥ तृषार्तोऽपि न तत्तोय-मपिबच्च दृढव्रतः ॥ १३ ॥ अन्ये त्वाहुरुदन्यानि, बाधितः सायनम् (२) शिशुभृशम् ॥ शुष्यत्तालुमुखोरस्क-श्चेतसीति व्यचिन्तयत् ॥१४॥ पिबाम्यऽनादेयमपि, नाऽऽदेयं वारि साम्प्रतम् ॥ प्रायश्चित्तं ग्रहीष्यामि पश्चात्सद्गुरुसन्निधौ ॥ १५॥ विमृश्येति समुत्पाट्य, पातुमञ्जलिना जलम् ॥ निन्ये यावन्मुखस्याग्रे, सोऽध्यासीदिति तावता ॥ १६ ॥ पिवामीमान् कथं जीवा-नहं विज्ञातजैनगीः ॥ उदविन्दौ यदेकत्रा|ऽसङ्खयजन्तून् जिना जगुः ॥ १७ ॥ त्रसाः पूतरमत्स्याद्याः, स्थावराः पनकादयः॥ नीरे स्युरिति तघाती, सर्वेषां हिंसको भवेत् ॥ १८ ॥ तत्कियद्भिर्दिनैर्यान्ति, रक्षिता अपि ये ध्रुवम् ॥ तान् प्राणान् रक्षितुं दक्षः, परप्राणान्निहन्ति कः ? ॥ १९॥ सजीवं जीवनमिदं, तन्न पास्यामि सर्वथा ॥ निर्णीयेति शनैनद्यां, स मुमोचाजलेर्जलम् ॥२०॥ वालोऽप्यबालधैर्यस्ता-मुत्तीर्य तटिनी ततः॥ तत्तीर एव सोऽपत-तृष्णया गन्तुमक्षमः॥ २१॥ धर्मस्थैर्य दधचित्ते, पिपासाविवशोऽपि सः॥ स्मृतपञ्चनमस्कारो, विपद्य त्रिदिवं ययौ ॥ २२ ॥ प्रयुज्याथावधिज्ञानं, ज्ञात्वा पूर्वभवं निजम् ॥ पुरो गत्वा स्थितं तातं, प्रेक्ष्य खाङ्गे प्रविश्य च ॥ २३ ॥ अन्वगाद्धनमित्रर्षि, ततश्चलयितुं सुरः॥ समायान्तं सुतं दृष्ट्वा, हृष्टः सोऽप्यचलत्पुरः ॥ २४॥[युग्मम् ] अथोदन्या व्यथार्तानां, मुनीनामनुकम्पया ॥ धनशर्माऽमरो भूरि- गोकुलान्यध्वनि व्यधात् ॥ २५ ॥ तेभ्योऽधिगत्य तक्रादि, साधवः खास्थ्यमासदन् ॥ सुधाकुण्डे ॥२८॥
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy