________________
१२
स्तं सागरकुक्कुटेन योजितवान् ॥ अपसूचिकं च बुद्धिल - कुक्कुटमपरो द्रुतमजैषीत् ॥ २४२ ॥ तुष्टोथ सागरस्ता - वारोप्य रथं स्वमन्दिरमनैषीत् ॥ स्वगृह इव तद्गृहे ता - वपि तस्थतुरुचितलीलाभिः ॥ २४३ ॥ बुद्धिलदासस्तत्रा - गतो - न्यदा वरधनुं रहसि नीत्वा ॥ प्रोचे यत्तव कथितं लक्षार्द्ध बुद्धिलेन तदा ॥ २४४ ॥ तत्स्थाने तेनासौ, हारः प्रहितोस्ति चतुरयुतमूल्यः ॥ इत्थं प्रोच्य करण्डं दत्त्वा च यथागतः सोगात् ॥ २४५ ॥ वरधनुरपि गत्वा तन्निवेद्य निखिलं करण्डमुद्घाट्य || मौक्तिकरुचिजितसितरुचि - मदीदृशन्नृपभुवे हारम् ॥ २४६ ॥ हारे हारिणि तत्राव - लम्बितं लेखमात्मनामाङ्कम् ॥ दृष्ट्वा नृपभूः सुहृदं कस्यासौ लेख इत्यूचे ॥ २४७ ॥ को वेत्ति कस्यचिदयं, त्वत्समनाम्नस्तवाथवा भावी ॥ तेनेत्युदितो गाढो-त्सुको भवद्भूपभूर्ज्ञातुम् ॥ २४८ ॥ लेख तमथो वरधनु - रुन्मुद्रयति | स्म नलिनमिव तरणिः ॥ आर्यामेकां लिखितां, तत्र ददर्शालिपंक्तिमिव ॥ २४९ ॥ सा चेयं - " यद्यपि जनोर्थ्यते सौ, जनेन संयोगजनितयलेन ॥ त्वामेव हि रत्नवती, तथापि मानयितुमभिलषति ॥ २५० ॥ भावार्थोऽस्या ज्ञेयः, | कथमित्यथ वरधनौ विचिन्तयति ॥ आगाद्वितीय दिवसे, तदन्तिके तापसी वत्सा | २५१ ॥ आशीर्वादं दत्त्वा क्षिप्त्वा कुसुमाक्षतानि शिरसि तयोः ॥ नीत्वान्यतो वरधनुं, निगद्य किञ्चिच सापि ययौ ॥ २५२ ॥ आगतमथ सुहृदं नृप-पुत्रः प्रोचेनया किमुक्तमिति ? ॥ सोऽवददयाचदेषा, प्रतिलेख प्राच्यलेखस्य ॥ २५३ ॥ श्रीब्रह्मदत्त
१-४०००० ॥
त्रयोदशमध्ययनम् चित्रसम्भू
तचरित्रम् २४२-२५३