SearchBrowseAboutContactDonate
Page Preview
Page 572
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन में नामा-ङ्कितो असौ लेख इति वद त्वं मे ॥ को ब्रह्मदत्त इति ? सा, मयानुयुक्तेति पुनरवदत् ॥ २५४ ॥ अत्रास्ति त्रयोदशम॥२८६॥ श्रेष्ठिसुता, 'रलवती'नाम सुन्दरीरत्नम् ॥ आबाल्यादपि सा म-य्यनुरक्ता प्राप तारुण्यम् ॥२५५॥ तामन्यदा विम ध्ययनम् (१३) नसं, दृष्ट्वा गत्वा तदन्तिकमवोचम् ॥ का ते चिन्तेति ? ततो, मामिति तत्परिजनोवादीत् ॥ २५६ ॥ अस्या हि चित्रसम्भूदौर्मनस्ये, भूयांसि दिनानि जज्ञिरे मातः!॥ अथ पृष्टा सा पुनरपि, जगी न किमपि हिया यावत् ॥ २५७ ॥ अव-दतचरित्रम दत्तावत्तस्याः, प्रियङ्गुलतिकाह्वया प्रियवयस्या ॥ न हि वक्ति लजयासो, तदहं ते वच्मि मातरिदम् ॥ २५८ ॥ भ्रातु- २५४-२६६ बुद्धिलनाम्नः, सागरनाम्नश्च ताम्रचूडरणे ॥ इयमुपवनं गतैकं, कुमारमुत्तमतममपश्यत् ॥२५९ ॥ ईदृश्यभूत्ततोसौ, तयेति कथिते स्मरव्यथाक्रान्ताम् ॥ निश्चित्य तामवोचं, सद्भावं ब्रूहि मे वत्से ! ॥ २६०॥ अथ कथमपि साप्यूचे, मातर्यस्ते प्रियङ्गुलतयोक्तः॥ स ब्रह्मदत्तनामा, पतिर्न चेन्मे तदा मरणम् ॥२६१॥ घटयिष्ये तव कामितमित्यधृति मा कृथा वृथा वत्से ! ॥ तत इति मयोदिता सा, किंचित्खस्थेति पुनरूचे ॥ २६२ ॥ भाव्यखिलमीहितं 8 मे, मातर्देव्या इव प्रसादात्ते ॥ तस्मै ज्ञापयितुमद-स्तदपि क्रियतामुपायोयम् ॥ २६३॥ शिवा करण्डमध्ये, ॥ २८६॥ हारममुं युतमनेन लेखेन ॥ प्रेषय तस्मै क्षिप्रं, व्यपदेशाद्बुद्धिलभ्रातुः ॥ २६४ ॥ तन्नाम्ना दत्तममुं, लास्यति सद्योन्यथा तु लाति न वा ॥ लक्षार्द्ध युक्तमभू-तत्सुहृदो बुद्धिलेन तदा ॥ २६५ ॥ प्रोच्येति तया दत्तौ, हारो लेखश्च । दासहस्तेन ॥ प्रहितौ मया गतेहनि, तत्प्रतिलेखोर्ण्यतामधुना ॥ २६६ ॥ उक्त्वेति तस्थुषी सा, त्वत्प्रतिलेखे । HOSSEISURSLAR 6 +
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy