SearchBrowseAboutContactDonate
Page Preview
Page 570
Loading...
Download File
Download File
Page Text
________________ माध्ययनम् त्रयोदशम (१३) चित्रसम्भूतचरित्रम् २२८-२४१ उत्तराध्ययन दम्भात् ॥ २२८ ॥ शून्यं विधिं च कश्चि-विधाय दातुं बलिं पुरसुरीणाम् ॥ प्रेष्यारक्षं गुटिका-मार्पयमपरामहं ॥२८५॥ मातुः॥ २२९ ॥ अथ तत्क्षणमुत्तस्था-वपगतनिद्रेव लब्धसंज्ञा सा ।। आवेद्य खं तामथ, निवार्य रुदतीं ततोचलयम् ॥ २३०॥ मुक्त्वा कच्छग्रामे, तातसुहृद्देवशर्मवेश्मनि ताम्॥ त्वामन्वेष्टं भ्राम्य-निहागमं भाग्ययोगेन ॥२३॥ नाथ ! त्वयानुभूतं, सुखदुःखं यत्ततःपरं वद तत् ॥ तेनेत्युक्तोवादी-खं वृत्तं ब्रह्मदत्तोपि ॥ २३२ ॥ अथ को. प्यागत्योचे, ताविति भो ! दीर्घनृपभटा ग्रामे ॥ युष्मत्समरूपाङ्कित-पटयुगदर्शनपरा ब्रुवते ॥ २३३ ॥ ईशरूपौ हैपुरुषो, दृष्टौ कापीति तन्निशम्याहम् ॥ कथयामि वामथ युवां, यथोचितं तनुतमात्महितम् ॥ २३४ ॥ प्रोच्येति गते तस्मि-नश्यन्ती तावरण्यमध्येन ॥ क्रमयोगात्कौशाम्बी-पुयों उपवनमुपागाताम् ॥ २३५॥ तत्र पणीकृतलक्षं, चरणायुधरणमपश्यतां धनिनोः ॥ बुद्धिलसागरदत्ता-भिधयोः शस्त्रायितांघ्रिनखम् ॥ २३६ ॥ तत्र च बुद्धिलचरणा-युधेन जायेपि कुकुटेऽन्यस्मिन् ॥ भने वरधनुरसम-असाऽसहः सागरमदोऽवक् ॥ २३७ ॥ जायोपि कुक्कुटोसौ, भग्नस्तव सागरामुनापि कथम् ? ॥ तद्यदि वदसि तदाहं, विलोकयाम्येनमादाय ॥ २३८ ॥ सोथ जगी | भ्रातस्त्वं, प्रसद्य मयि सद्य एव पश्येदम् ॥ मानापगमो व्यथयति, मामन्तन तु धनापगमः ॥ २३९ ॥ वरधनुरथ तं पश्यन् , ददर्श तच्चरणयोरयःसूचीः ॥ तच ज्ञात्वा तं द्रुत-मुपेत्य बुद्धिल इति प्रोचे ॥ २४० ॥ यदि मे छम न वक्ष्यसि, लक्षार्द्ध तव तदा प्रदास्येहम् ॥ तेनेत्युक्तो वरधनु-रूचे तद्रहसि भूपभुवे ॥ २४१॥ सूचीः कृष्ट्वा स तत . 454CCESS ॥२८५।
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy